Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 aparaṁ yuṣmāsu karuṇāṁ kurvvan aham ētāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyamētasmin īśvaraṁ sākṣiṇaṁ kr̥tvā mayā svaprāṇānāṁ śapathaḥ kriyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰং যুষ্মাসু কৰুণাং কুৰ্ৱ্ৱন্ অহম্ এতাৱৎকালং যাৱৎ কৰিন্থনগৰং ন গতৱান্ ইতি সত্যমেতস্মিন্ ঈশ্ৱৰং সাক্ষিণং কৃৎৱা মযা স্ৱপ্ৰাণানাং শপথঃ ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরং যুষ্মাসু করুণাং কুর্ৱ্ৱন্ অহম্ এতাৱৎকালং যাৱৎ করিন্থনগরং ন গতৱান্ ইতি সত্যমেতস্মিন্ ঈশ্ৱরং সাক্ষিণং কৃৎৱা মযা স্ৱপ্রাণানাং শপথঃ ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရံ ယုၐ္မာသု ကရုဏာံ ကုရွွန် အဟမ် ဧတာဝတ္ကာလံ ယာဝတ် ကရိန္ထနဂရံ န ဂတဝါန် ဣတိ သတျမေတသ္မိန် ဤၑွရံ သာက္ၐိဏံ ကၖတွာ မယာ သွပြာဏာနာံ ၑပထး ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:23
22 अन्तरसन्दर्भाः  

tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kr̥tvā karinthanagaram āgacchat|


tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan|


aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyōgaṁ prāpnōmi, ētadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivēdayāmi,


ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyamēva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana ētat sākṣyaṁ dadāti|


yuṣmākaṁ kā vāñchā? yuṣmatsamīpē mayā kiṁ daṇḍapāṇinā gantavyamuta prēmanamratātmayuktēna vā?


sa naraḥ śarīranāśārthamasmābhiḥ śayatānō hastē samarpayitavyastatō'smākaṁ prabhō ryīśō rdivasē tasyātmā rakṣāṁ gantuṁ śakṣyati|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ|


yuṣmān prati mayā kathitāni vākyānyagrē svīkr̥tāni śēṣē'svīkr̥tāni nābhavan ētēnēśvarasya viśvastatā prakāśatē|


mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇō manyāmahē tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinōmi sā pragalbhatā samāgatēna mayācaritavyā na bhavatu|


khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādēśē kēnāpi na rōtsyatē|


ētasya kāraṇaṁ kiṁ? yuṣmāsu mama prēma nāstyētat kiṁ tatkāraṇaṁ? tad īśvarō vētti|


mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti|


ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti;


atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē|


pūrvvaṁ yē kr̥tapāpāstēbhyō'nyēbhyaśca sarvvēbhyō mayā pūrvvaṁ kathitaṁ, punarapi vidyamānēnēvēdānīm avidyamānēna mayā kathyatē, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣyē|


pavitra ātmā niṣkapaṭaṁ prēma satyālāpa īśvarīyaśakti


yānyētāni vākyāni mayā likhyantē tānyanr̥tāni na santi tad īśvarō jānāti|


aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|


vayaṁ kadāpi stutivādinō nābhavāmēti yūyaṁ jānītha kadāpi chalavastrēṇa lōbhaṁ nācchādayāmētyasmin īśvaraḥ sākṣī vidyatē|


humināyasikandarau tēṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣētē tadarthaṁ mayā śayatānasya karē samarpitau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्