Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 स चास्मान् मुद्राङ्कितान् अकार्षीत् सत्याङ्कारस्य पणखरूपम् आत्मानं अस्माकम् अन्तःकरणेषु निरक्षिपच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 স চাস্মান্ মুদ্ৰাঙ্কিতান্ অকাৰ্ষীৎ সত্যাঙ্কাৰস্য পণখৰূপম্ আত্মানং অস্মাকম্ অন্তঃকৰণেষু নিৰক্ষিপচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 স চাস্মান্ মুদ্রাঙ্কিতান্ অকার্ষীৎ সত্যাঙ্কারস্য পণখরূপম্ আত্মানং অস্মাকম্ অন্তঃকরণেষু নিরক্ষিপচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သ စာသ္မာန် မုဒြာင်္ကိတာန် အကာရ္ၐီတ် သတျာင်္ကာရသျ ပဏခရူပမ် အာတ္မာနံ အသ္မာကမ် အန္တးကရဏေၐု နိရက္ၐိပစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:22
15 अन्तरसन्दर्भाः  

kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti|


kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|


aparañca sa yat sarvvēṣām atvakchēdināṁ viśvāsinām ādipuruṣō bhavēt, tē ca puṇyavattvēna gaṇyēran;


kēvalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|


kintvīśvarasyātmā yadi yuṣmākaṁ madhyē vasati tarhi yūyaṁ śārīrikācāriṇō na santa ātmikācāriṇō bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyatē sa tatsambhavō nahi|


ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|


aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|


atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|


tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁścēyaṁ lipi rmudrāṅkitā vidyatē| yathā, jānāti paramēśastu svakīyān sarvvamānavān| apagacchēd adharmmācca yaḥ kaścit khrīṣṭanāmakr̥t||


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā ahaṁ guptamānnāṁ bhōktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastarē nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyēna kēnāpyavagamyatē|


īśvarasya dāsā yāvad asmābhi rbhālēṣu mudrayāṅkitā na bhaviṣyanti tāvat pr̥thivī samudrō taravaśca yuṣmābhi rna hiṁsyantāṁ|


aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्