Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 īśvarasya mahimā yad asmābhiḥ prakāśēta tadartham īśvarēṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭēna svīkr̥taṁ satyībhūtañca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ईश्वरस्य महिमा यद् अस्माभिः प्रकाशेत तदर्थम् ईश्वरेण यद् यत् प्रतिज्ञातं तत्सर्व्वं ख्रीष्टेन स्वीकृतं सत्यीभूतञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ঈশ্ৱৰস্য মহিমা যদ্ অস্মাভিঃ প্ৰকাশেত তদৰ্থম্ ঈশ্ৱৰেণ যদ্ যৎ প্ৰতিজ্ঞাতং তৎসৰ্ৱ্ৱং খ্ৰীষ্টেন স্ৱীকৃতং সত্যীভূতঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ঈশ্ৱরস্য মহিমা যদ্ অস্মাভিঃ প্রকাশেত তদর্থম্ ঈশ্ৱরেণ যদ্ যৎ প্রতিজ্ঞাতং তৎসর্ৱ্ৱং খ্রীষ্টেন স্ৱীকৃতং সত্যীভূতঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဤၑွရသျ မဟိမာ ယဒ် အသ္မာဘိး ပြကာၑေတ တဒရ္ထမ် ဤၑွရေဏ ယဒ် ယတ် ပြတိဇ္ဉာတံ တတ္သရွွံ ခြီၐ္ဋေန သွီကၖတံ သတျီဘူတဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:20
41 अन्तरसन्दर्भाः  

asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


sarvvōrdvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pr̥thivyāstu santōṣaśca narān prati||


mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|


yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|


yīśuravādīd yathārthataram ahaṁ kathayāmi manujē tōyātmabhyāṁ puna rna jātē sa īśvarasya rājyaṁ pravēṣṭuṁ na śaknōti|


yatō vastumātramēva tasmāt tēna tasmai cābhavat tadīyō mahimā sarvvadā prakāśitō bhavatu| iti|


yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|


tvaṁ yadātmanā dhanyavādaṁ karōṣi tadā yad vadasi tad yadi śiṣyēnēvōpasthitēna janēna na buddhyatē tarhi tava dhanyavādasyāntē tathāstviti tēna vaktaṁ kathaṁ śakyatē?


ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānuुgrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


kintu yīśukhrīṣṭē yō viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilōkēbhyō dīyatē tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,


itthaṁ sa khrīṣṭēna yīśunāsmān prati svahitaiṣitayā bhāviyugēṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|


yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|


kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|


ētē sarvvē pratijñāyāḥ phalānyaprāpya kēvalaṁ dūrāt tāni nirīkṣya vanditvā ca, pr̥thivyāṁ vayaṁ vidēśinaḥ pravāsinaścāsmaha iti svīkr̥tya viśvāsēna prāṇān tatyajuḥ|


kintvasau yadyapi tēṣāṁ vaṁśāt nōtpannastathāpībrāhīmō daśamāṁśaṁ gr̥hītavān pratijñānām adhikāriṇam āśiṣaṁ gaditavāṁśca|


tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|


tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē|


aparañca lāyadikēyāsthasamitē rdūtaṁ pratīdaṁ likha, ya āmēn arthatō viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sr̥ṣṭērādiścāsti sa ēva bhāṣatē|


tathāstu dhanyavādaśca tējō jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvamēva tat| varttatāmīśvarē'smākaṁ nityaṁ nityaṁ tathāstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्