Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 yuṣmān prati mayā kathitāni vākyānyagrē svīkr̥tāni śēṣē'svīkr̥tāni nābhavan ētēnēśvarasya viśvastatā prakāśatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 युष्मान् प्रति मया कथितानि वाक्यान्यग्रे स्वीकृतानि शेषेऽस्वीकृतानि नाभवन् एतेनेश्वरस्य विश्वस्तता प्रकाशते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যুষ্মান্ প্ৰতি মযা কথিতানি ৱাক্যান্যগ্ৰে স্ৱীকৃতানি শেষেঽস্ৱীকৃতানি নাভৱন্ এতেনেশ্ৱৰস্য ৱিশ্ৱস্ততা প্ৰকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যুষ্মান্ প্রতি মযা কথিতানি ৱাক্যান্যগ্রে স্ৱীকৃতানি শেষেঽস্ৱীকৃতানি নাভৱন্ এতেনেশ্ৱরস্য ৱিশ্ৱস্ততা প্রকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယုၐ္မာန် ပြတိ မယာ ကထိတာနိ ဝါကျာနျဂြေ သွီကၖတာနိ ၑေၐေ'သွီကၖတာနိ နာဘဝန် ဧတေနေၑွရသျ ဝိၑွသ္တတာ ပြကာၑတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:18
10 अन्तरसन्दर्भाः  

tadā yīśu rmadhyēmandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatōsmi tadapi kiṁ jānītha? nāhaṁ svata āgatōsmi kintu yaḥ satyavādī saēva māṁ prēṣitavān yūyaṁ taṁ na jānītha|


yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprērayitā satyavādī tasya samīpē yadahaṁ śrutavān tadēva jagatē kathayāmi|


ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|


aparaṁ yuṣmāsu karuṇāṁ kurvvan aham ētāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyamētasmin īśvaraṁ sākṣiṇaṁ kr̥tvā mayā svaprāṇānāṁ śapathaḥ kriyatē|


mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti|


anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē|


mānāpamānayōrakhyātisukhyātyō rbhāgitvam ētaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


aparañca lāyadikēyāsthasamitē rdūtaṁ pratīdaṁ likha, ya āmēn arthatō viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sr̥ṣṭērādiścāsti sa ēva bhāṣatē|


aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्