Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhvē tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरं यूयं यद् द्वितीयं वरं लभध्वे तदर्थमितः पूर्व्वं तया प्रत्याशया युष्मत्समीपं गमिष्यामि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰং যূযং যদ্ দ্ৱিতীযং ৱৰং লভধ্ৱে তদৰ্থমিতঃ পূৰ্ৱ্ৱং তযা প্ৰত্যাশযা যুষ্মৎসমীপং গমিষ্যামি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরং যূযং যদ্ দ্ৱিতীযং ৱরং লভধ্ৱে তদর্থমিতঃ পূর্ৱ্ৱং তযা প্রত্যাশযা যুষ্মৎসমীপং গমিষ্যামি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရံ ယူယံ ယဒ် ဒွိတီယံ ဝရံ လဘဓွေ တဒရ္ထမိတး ပူရွွံ တယာ ပြတျာၑယာ ယုၐ္မတ္သမီပံ ဂမိၐျာမိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:15
9 अन्तरसन्दर्भाः  

tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|


yatō yuṣmākaṁ mama ca viśvāsēna vayam ubhayē yathā śāntiyuktā bhavāma iti kāraṇād


yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|


yaśca bubhukṣitaḥ sa svagr̥hē bhuṅktāṁ| daṇḍaprāptayē yuṣmābhi rna samāgamyatāṁ| ētadbhinnaṁ yad ādēṣṭavyaṁ tad yuṣmatsamīpāgamanakālē mayādēkṣyatē|


yatō'haṁ yātrākālē kṣaṇamātraṁ yuṣmān draṣṭuṁ nēcchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpē pravastum icchāmi|


kintu yadi prabhēricchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya tēṣāṁ darpadhmātānāṁ lōkānāṁ vācaṁ jñāsyāmīti nahi sāmarthyamēva jñāsyāmi|


paśyata tr̥tīyavāraṁ yuुṣmatsamīpaṁ gantumudyatō'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mr̥gayē kintu yuṣmānēva, yataḥ pitrōḥ kr̥tē santānānāṁ dhanasañcayō'nupayuktaḥ kintu santānānāṁ kr̥tē pitrō rdhanasañcaya upayuktaḥ|


tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्