Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 yaḥ kaścid itaraśikṣāṁ karōti, asmākaṁ prabhō ryīśukhrīṣṭasya hitavākyānīśvarabhaktē ryōgyāṁ śikṣāñca na svīkarōti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यः कश्चिद् इतरशिक्षां करोति, अस्माकं प्रभो र्यीशुख्रीष्टस्य हितवाक्यानीश्वरभक्ते र्योग्यां शिक्षाञ्च न स्वीकरोति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যঃ কশ্চিদ্ ইতৰশিক্ষাং কৰোতি, অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য হিতৱাক্যানীশ্ৱৰভক্তে ৰ্যোগ্যাং শিক্ষাঞ্চ ন স্ৱীকৰোতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যঃ কশ্চিদ্ ইতরশিক্ষাং করোতি, অস্মাকং প্রভো র্যীশুখ্রীষ্টস্য হিতৱাক্যানীশ্ৱরভক্তে র্যোগ্যাং শিক্ষাঞ্চ ন স্ৱীকরোতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယး ကၑ္စိဒ် ဣတရၑိက္ၐာံ ကရောတိ, အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ဟိတဝါကျာနီၑွရဘက္တေ ရျောဂျာံ ၑိက္ၐာဉ္စ န သွီကရောတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yaH kazcid itarazikSAM karOti, asmAkaM prabhO ryIzukhrISTasya hitavAkyAnIzvarabhaktE ryOgyAM zikSAnjca na svIkarOti

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:3
19 अन्तरसन्दर्भाः  

tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


hē bhrātarō yuṣmān vinayē'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya yē vicchēdān vighnāṁśca kurvvanti tān niścinuta tēṣāṁ saṅgaṁ varjayata ca|


atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|


vēśyāgāmī puṁmaithunī manuṣyavikrētā mithyāvādī mithyāśapathakārī ca sarvvēṣāmētēṣāṁ viruddhā,


mākidaniyādēśē mama gamanakālē tvam iphiṣanagarē tiṣṭhan itaraśikṣā na grahītavyā, anantēṣūpākhyānēṣu vaṁśāvaliṣu ca yuṣmābhi rmanō na nivēśitavyam


kēcit janāśca sarvvāṇyētāni vihāya nirarthakakathānām anugamanēna vipathagāminō'bhavan,


hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|


yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti


anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ


upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|


vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्