Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱিশ্ৱাসৰূপম্ উত্তমযুদ্ধং কুৰু, অনন্তজীৱনম্ আলম্বস্ৱ যতস্তদৰ্থং ৎৱম্ আহূতো ঽভৱঃ, বহুসাক্ষিণাং সমক্ষঞ্চোত্তমাং প্ৰতিজ্ঞাং স্ৱীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱিশ্ৱাসরূপম্ উত্তমযুদ্ধং কুরু, অনন্তজীৱনম্ আলম্বস্ৱ যতস্তদর্থং ৎৱম্ আহূতো ঽভৱঃ, বহুসাক্ষিণাং সমক্ষঞ্চোত্তমাং প্রতিজ্ঞাং স্ৱীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝိၑွာသရူပမ် ဥတ္တမယုဒ္ဓံ ကုရု, အနန္တဇီဝနမ် အာလမ္ဗသွ ယတသ္တဒရ္ထံ တွမ် အာဟူတော 'ဘဝး, ဗဟုသာက္ၐိဏာံ သမက္ၐဉ္စောတ္တမာံ ပြတိဇ္ဉာံ သွီကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAM samakSanjcOttamAM pratijnjAM svIkRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:12
39 अन्तरसन्दर्भाः  

rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ


yata ētasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇē yuṣmākam ājñāgrāhitvāt tadbhāgitvē ca tān aparāṁśca prati yuṣmākaṁ dātr̥tvād īśvarasya dhanyavādaḥ kāriṣyatē,


tasmāt mama yādr̥śaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyatē ca tādr̥śaṁ yuddhaṁ yuṣmākam api bhavati|


yasyāḥ prāptayē yūyam ēkasmin śarīrē samāhūtā abhavata sēśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kr̥tajñā bhavata|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|


tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati|


hē putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham ēnamādēśaṁ tvayi samarpayāmi, tasyābhiprāyō'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karōṣi


viśvāsaṁ satsaṁvēdañca dhārayasi ca| anayōḥ parityāgāt kēṣāñcid viśvāsatarī bhagnābhavat|


prācīnagaṇahastārpaṇasahitēna bhaviṣyadvākyēna yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthē tasmin dānē śithilamanā mā bhava|


aparaṁ sarvvēṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭō yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkr̥tavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|


yathā ca satyaṁ jīvanaṁ pāpnuyustathā pāratrikām uttamasampadaṁ sañcinvantvēti tvayādiśyantāṁ|


sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi,


aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkr̥tāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyēṣu parasmai śikṣādānē nipuṇēṣu ca lōkēṣu samarpaya|


aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


asmākaṁ bhrātā tīmathiyō muktō'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tēna sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|


yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|


ataēva yasmin anr̥takathanam īśvarasya na sādhyaṁ tādr̥śēnācalēna viṣayadvayēna sammukhastharakṣāsthalasya prāptayē palāyitānām asmākaṁ sudr̥ḍhā sāntvanā jāyatē|


aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ|


hē priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lēkhituṁ mama bahuyatnē jātē pūrvvakālē pavitralōkēṣu samarpitō yō dharmmastadarthaṁ yūyaṁ prāṇavyayēnāpi sacēṣṭā bhavatēti vinayārthaṁ yuṣmān prati patralēkhanamāvaśyakam amanyē|


ataḥ kīdr̥śīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cēt prabuddhō na bhavēstarhyahaṁ stēna iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍē upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्