Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 hē īśvarasya lōka tvam ētēbhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prēma sahiṣṇutā kṣāntiścaitānyācara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে ঈশ্ৱৰস্য লোক ৎৱম্ এতেভ্যঃ পলায্য ধৰ্ম্ম ঈশ্ৱৰভক্তি ৰ্ৱিশ্ৱাসঃ প্ৰেম সহিষ্ণুতা ক্ষান্তিশ্চৈতান্যাচৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে ঈশ্ৱরস্য লোক ৎৱম্ এতেভ্যঃ পলায্য ধর্ম্ম ঈশ্ৱরভক্তি র্ৱিশ্ৱাসঃ প্রেম সহিষ্ণুতা ক্ষান্তিশ্চৈতান্যাচর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ဤၑွရသျ လောက တွမ် ဧတေဘျး ပလာယျ ဓရ္မ္မ ဤၑွရဘက္တိ ရွိၑွာသး ပြေမ သဟိၐ္ဏုတာ က္ၐာန္တိၑ္စဲတာနျာစရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:11
40 अन्तरसन्दर्भाः  

ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|


yūyaṁ prēmācaraṇē prayatadhvam ātmikān dāyānapi viśēṣata īśvarīyādēśakathanasāmarthyaṁ prāptuṁ cēṣṭadhvaṁ|


mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|


aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|


alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava|


sā yat śiśupōṣaṇēnātithisēvanēna pavitralōkānāṁ caraṇaprakṣālanēna kliṣṭānām upakārēṇa sarvvavidhasatkarmmācaraṇēna ca satkarmmakaraṇāt sukhyātiprāptā bhavēt tadapyāvaśyakaṁ|


hē tīmathiya, tvam upanidhiṁ gōpaya kālpanikavidyāyā apavitraṁ pralāpaṁ virōdhōktiñca tyaja ca,


atō yadi kaścid ētādr̥śēbhyaḥ svaṁ pariṣkarōti tarhi sa pāvitaṁ prabhōḥ kāryyayōgyaṁ sarvvasatkāryyāyōpayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmō viśvāsaḥ prēma yē ca śucimanōbhiḥ prabhum uddiśya prārthanāṁ kurvvatē taiḥ sārddham aikyabhāvaścaitēṣu tvayā yatnō vidhīyatāṁ|


mamōpadēśaḥ śiṣṭatābhiprāyō viśvāsō rdharyyaṁ prēma sahiṣṇutōpadravaḥ klēśā


tēna cēśvarasya lōkō nipuṇaḥ sarvvasmai satkarmmaṇē susajjaśca bhavati|


aparañca sarvvaiḥ sārtham ēेkyabhāvaṁ yacca vinā paramēśvarasya darśanaṁ kēnāpi na lapsyatē tat pavitratvaṁ cēṣṭadhvaṁ|


sa tyajēd duṣṭatāmārgaṁ satkriyāñca samācarēt| mr̥gayāṇaśca śāntiṁ sa nityamēvānudhāvatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्