Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 aham īśvarasya prabhō ryīśukhrīṣṭasya manōnītadivyadūtānāñca gōcarē tvām idam ājñāpayāmi tvaṁ kasyāpyanurōdhēna kimapi na kurvvana vināpakṣapātam ētāna vidhīn pālaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अहम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य मनोनीतदिव्यदूतानाञ्च गोचरे त्वाम् इदम् आज्ञापयामि त्वं कस्याप्यनुरोधेन किमपि न कुर्व्वन विनापक्षपातम् एतान विधीन् पालय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অহম্ ঈশ্ৱৰস্য প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য মনোনীতদিৱ্যদূতানাঞ্চ গোচৰে ৎৱাম্ ইদম্ আজ্ঞাপযামি ৎৱং কস্যাপ্যনুৰোধেন কিমপি ন কুৰ্ৱ্ৱন ৱিনাপক্ষপাতম্ এতান ৱিধীন্ পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অহম্ ঈশ্ৱরস্য প্রভো র্যীশুখ্রীষ্টস্য মনোনীতদিৱ্যদূতানাঞ্চ গোচরে ৎৱাম্ ইদম্ আজ্ঞাপযামি ৎৱং কস্যাপ্যনুরোধেন কিমপি ন কুর্ৱ্ৱন ৱিনাপক্ষপাতম্ এতান ৱিধীন্ পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အဟမ် ဤၑွရသျ ပြဘော ရျီၑုခြီၐ္ဋသျ မနောနီတဒိဝျဒူတာနာဉ္စ ဂေါစရေ တွာမ် ဣဒမ် အာဇ္ဉာပယာမိ တွံ ကသျာပျနုရောဓေန ကိမပိ န ကုရွွန ဝိနာပက္ၐပါတမ် ဧတာန ဝိဓီန် ပါလယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:21
25 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|


puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputrō yadā svasya pituśca pavitrāṇāṁ dūtānāñca tējōbhiḥ parivēṣṭita āgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|


atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|


patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|


aparaṁ sarvvēṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭō yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkr̥tavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|


tvamētāni smārayan tē yathā niṣphalaṁ śrōtr̥ṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhōḥ samakṣaṁ dr̥ḍhaṁ vinīyādiśa|


īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|


kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandhēyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|


īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān|


yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt|


sō 'pīśvarasya krōdhapātrē sthitam amiśritaṁ madat arthata īśvarasya krōdhamadaṁ pāsyati pavitradūtānāṁ mēṣaśāvakasya ca sākṣād vahnigandhakayō ryātanāṁ lapsyatē ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्