Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 aparaṁ yē pāpamācaranti tān sarvvēṣāṁ samakṣaṁ bhartsayasva tēnāparēṣāmapi bhīti rjaniṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং যে পাপমাচৰন্তি তান্ সৰ্ৱ্ৱেষাং সমক্ষং ভৰ্ত্সযস্ৱ তেনাপৰেষামপি ভীতি ৰ্জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং যে পাপমাচরন্তি তান্ সর্ৱ্ৱেষাং সমক্ষং ভর্ত্সযস্ৱ তেনাপরেষামপি ভীতি র্জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ယေ ပါပမာစရန္တိ တာန် သရွွေၐာံ သမက္ၐံ ဘရ္တ္သယသွ တေနာပရေၐာမပိ ဘီတိ ရ္ဇနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:20
15 अन्तरसन्दर्भाः  

sā vāg iphiṣanagaranivāsinasaṁ sarvvēṣāṁ yihūdīyānāṁ bhinnadēśīyānāṁ lōkānāñca śravōgōcarībhūtā; tataḥ sarvvē bhayaṁ gatāḥ prabhō ryīśō rnāmnō yaśō 'varddhata|


tasmāt maṇḍalyāḥ sarvvē lōkā anyalōkāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|


ētāṁ kathāṁ śrutvaiva sō'nāniyō bhūmau patan prāṇān atyajat, tadvr̥ttāntaṁ yāvantō lōkā aśr̥ṇvan tēṣāṁ sarvvēṣāṁ mahābhayam ajāyat|


paśyata tēnēśvarīyēṇa śōkēna yuṣmākaṁ kiṁ na sādhitaṁ? yatnō dōṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvvēṇa prakārēṇa yuṣmābhi rdattaṁ|


yūyaṁ timirasya viphalakarmmaṇām aṁśinō na bhūtvā tēṣāṁ dōṣitvaṁ prakāśayata|


humināyasikandarau tēṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣētē tadarthaṁ mayā śayatānasya karē samarpitau|


tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|


sākṣyamētat tathyaṁ, atōे hētōstvaṁ tān gāḍhaṁ bhartsaya tē ca yathā viśvāsē svasthā bhavēyu


ētāni bhāṣasva pūrṇasāmarthyēna cādiśa prabōdhaya ca, kō'pi tvāṁ nāvamanyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्