Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 atō mamēcchēyaṁ yuvatyō vidhavā vivāhaṁ kurvvatām apatyavatyō bhavantu gr̥hakarmma kurvvatāñcētthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অতো মমেচ্ছেযং যুৱত্যো ৱিধৱা ৱিৱাহং কুৰ্ৱ্ৱতাম্ অপত্যৱত্যো ভৱন্তু গৃহকৰ্ম্ম কুৰ্ৱ্ৱতাঞ্চেত্থং ৱিপক্ষায কিমপি নিন্দাদ্ৱাৰং ন দদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অতো মমেচ্ছেযং যুৱত্যো ৱিধৱা ৱিৱাহং কুর্ৱ্ৱতাম্ অপত্যৱত্যো ভৱন্তু গৃহকর্ম্ম কুর্ৱ্ৱতাঞ্চেত্থং ৱিপক্ষায কিমপি নিন্দাদ্ৱারং ন দদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အတော မမေစ္ဆေယံ ယုဝတျော ဝိဓဝါ ဝိဝါဟံ ကုရွွတာမ် အပတျဝတျော ဘဝန္တု ဂၖဟကရ္မ္မ ကုရွွတာဉ္စေတ္ထံ ဝိပက္ၐာယ ကိမပိ နိန္ဒာဒွါရံ န ဒဒတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:14
19 अन्तरसन्दर्भाः  

itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|


yē chidramanviṣyanti tē yat kimapi chidraṁ na labhantē tadarthamēva tat karmma mayā kriyatē kāriṣyatē ca tasmāt tē yēna ślāghantē tēnāsmākaṁ samānā bhaviṣyanti|


atō mamābhimatamidaṁ puruṣaiḥ krōdhasandēhau vinā pavitrakarān uttōlya sarvvasmin sthānē prārthanā kriyatāṁ|


bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyēṣu ca manāṁsi nivēśya dharmmād bhraṁśiṣyantē| tāni tu bhakṣyāṇi viśvāsināṁ svīkr̥tasatyadharmmāṇāñca dhanyavādasahitāya bhōgāyēśvarēṇa sasr̥jirē|


kintu yuvatī rvidhavā na gr̥hāṇa yataḥ khrīṣṭasya vaiparītyēna tāsāṁ darpē jātē tā vivāham icchanti|


yāvantō lōkā yugadhāriṇō dāsāḥ santi tē svasvasvāminaṁ pūrṇasamādarayōgyaṁ manyantāṁ nō cēd īśvarasya nāmna upadēśasya ca nindā sambhaviṣyati|


vinītiṁ śucitvaṁ gr̥hiṇītvaṁ saujanyaṁ svāminighnañcādiśēyustathā tvayā kathyatāṁ|


nirddōṣañca vākyaṁ prakāśaya tēna vipakṣō yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyatē|


vivāhaḥ sarvvēṣāṁ samīpē sammānitavyastadīyaśayyā ca śuciḥ kintu vēśyāgāminaḥ pāradārikāścēśvarēṇa daṇḍayiṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्