Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 sā yat śiśupōṣaṇēnātithisēvanēna pavitralōkānāṁ caraṇaprakṣālanēna kliṣṭānām upakārēṇa sarvvavidhasatkarmmācaraṇēna ca satkarmmakaraṇāt sukhyātiprāptā bhavēt tadapyāvaśyakaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 সা যৎ শিশুপোষণেনাতিথিসেৱনেন পৱিত্ৰলোকানাং চৰণপ্ৰক্ষালনেন ক্লিষ্টানাম্ উপকাৰেণ সৰ্ৱ্ৱৱিধসৎকৰ্ম্মাচৰণেন চ সৎকৰ্ম্মকৰণাৎ সুখ্যাতিপ্ৰাপ্তা ভৱেৎ তদপ্যাৱশ্যকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 সা যৎ শিশুপোষণেনাতিথিসেৱনেন পৱিত্রলোকানাং চরণপ্রক্ষালনেন ক্লিষ্টানাম্ উপকারেণ সর্ৱ্ৱৱিধসৎকর্ম্মাচরণেন চ সৎকর্ম্মকরণাৎ সুখ্যাতিপ্রাপ্তা ভৱেৎ তদপ্যাৱশ্যকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သာ ယတ် ၑိၑုပေါၐဏေနာတိထိသေဝနေန ပဝိတြလောကာနာံ စရဏပြက္ၐာလနေန က္လိၐ္ဋာနာမ် ဥပကာရေဏ သရွွဝိဓသတ္ကရ္မ္မာစရဏေန စ သတ္ကရ္မ္မကရဏာတ် သုချာတိပြာပ္တာ ဘဝေတ် တဒပျာဝၑျကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:10
42 अन्तरसन्दर्भाः  

yaśca dāsō dvē pōṭalikē alabhata, sōpi tā mudrā dviguṇīcakāra|


yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|


tasya paścāt pādayōḥ sannidhau tasyau rudatī ca nētrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tēna sugandhitailēna mamarda|


atha tāṁ nārīṁ prati vyāghuṭhya śimōnamavōcat, strīmimāṁ paśyasi? tava gr̥hē mayyāgatē tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yōṣidēṣā nayanajalai rmama pādau prakṣālya kēśairamārkṣīt|


tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|


tannagaranivāsināṁ sarvvēṣāṁ yihūdīyānāṁ mānyō vyavasthānusārēṇa bhaktaśca hanānīyanāmā mānava ēkō


atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakōṣṭhaṁ samānītē ca vidhavāḥ svābhiḥ saha sthitikālē darkkayā kr̥tāni yānyuttarīyāṇi paridhēyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasr̥ṣu dikṣvatiṣṭhan|


pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisēvāyām anurajyadhvam|


yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|


prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,


svīkr̥tēśvarabhaktīnāṁ yōṣitāṁ yōgyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|


atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna


yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|


aparaṁ viśvāsinyā viśvāsinō vā kasyāpi parivārāṇāṁ madhyē yadi vidhavā vidyantē tarhi sa tāḥ pratipālayatu tasmāt samitau bhārē 'nārōpitē satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyatē|


tathaiva satkarmmāṇyapi prakāśantē tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|


yō'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanēna dhaninō sukalā dātāraśca bhavantu,


tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|


atō yadi kaścid ētādr̥śēbhyaḥ svaṁ pariṣkarōti tarhi sa pāvitaṁ prabhōḥ kāryyayōgyaṁ sarvvasatkāryyāyōpayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|


yāni ca dharmmaśāstrāṇi khrīṣṭē yīśau viśvāsēna paritrāṇaprāptayē tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagatō'si|


tēna cēśvarasya lōkō nipuṇaḥ sarvvasmai satkarmmaṇē susajjaśca bhavati|


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ


tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ


aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|


aparaṁ prēmni satkriyāsu caikaikasyōtsāhavr̥ddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|


yatastayā pracchannarūpēṇa divyadūtāḥ kēṣāñcid atithayō'bhavan|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karōtu, tasya dr̥ṣṭau ca yadyat tuṣṭijanakaṁ tadēva yuṣmākaṁ madhyē yīśunā khrīṣṭēna sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmēn|


dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


kātarōktiṁ vinā parasparam ātithyaṁ kr̥ruta|


dīmītriyasya pakṣē sarvvaiḥ sākṣyam adāyi viśēṣataḥ satyamatēnāpi, vayamapi tatpakṣē sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyamēvēti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्