Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 ētāni vākyāni yadi tvaṁ bhrātr̥n jñāpayēstarhi yīśukhrīṣṭasyōttamḥ paricārakō bhaviṣyasi yō viśvāsō hitōpadēśaśca tvayā gr̥hītastadīyavākyairāpyāyiṣyasē ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 এতানি ৱাক্যানি যদি ৎৱং ভ্ৰাতৃন্ জ্ঞাপযেস্তৰ্হি যীশুখ্ৰীষ্টস্যোত্তম্ঃ পৰিচাৰকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈৰাপ্যাযিষ্যসে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 এতানি ৱাক্যানি যদি ৎৱং ভ্রাতৃন্ জ্ঞাপযেস্তর্হি যীশুখ্রীষ্টস্যোত্তম্ঃ পরিচারকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈরাপ্যাযিষ্যসে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဧတာနိ ဝါကျာနိ ယဒိ တွံ ဘြာတၖန် ဇ္ဉာပယေသ္တရှိ ယီၑုခြီၐ္ဋသျောတ္တမ္း ပရိစာရကော ဘဝိၐျသိ ယော ဝိၑွာသော ဟိတောပဒေၑၑ္စ တွယာ ဂၖဟီတသ္တဒီယဝါကျဲရာပျာယိၐျသေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:6
39 अन्तरसन्दर्भाः  

tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|


ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi


tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān


iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|


anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|


tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|


ityarthaṁ sarvvēṣu dharmmasamājēṣu sarvvatra khrīṣṭadharmmayōgyā yē vidhayō mayōpadiśyantē tān yō yuṣmān smārayiṣyatyēvambhūtaṁ prabhōḥ kr̥tē priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ prēṣitavānahaṁ|


tē kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tēbhyō'pi tasya mahāparicārakaḥ; kintu nirbbōdha iva bhāṣē, tēbhyō'pyahaṁ bahupariśramē bahuprahārē bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśayē ca patitavān|


tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|


kintu pracurasahiṣṇutā klēśō dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramō jāgaraṇam upavasanaṁ


aparaṁ mama yāvasthāsti yacca mayā kriyatē tat sarvvaṁ yad yuṣmābhi rjñāyatē tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhikō yuṣmān tat jñāpayiṣyati|


yaḥ satyarūpēṇa yuṣmākaṁ hitaṁ cintayati tādr̥śa ēkabhāvastasmādanyaḥ kō'pi mama sannidhau nāsti|


kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyatē yataḥ putrō yādr̥k pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|


kintu vayaṁ yadyad avagatā āsmastatrāsmābhirēkō vidhirācaritavya ēkabhāvai rbhavitavyañca|


sandhibhiḥ śirābhiścōpakr̥taṁ saṁyuktañca kr̥tsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavr̥ddhiṁ prāpnōti taṁ mūrddhānaṁ na dhārayati tēna mānavēna yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|


mama yā daśākti tāṁ tukhikanāmā prabhau priyō mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|


svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|


vēśyāgāmī puṁmaithunī manuṣyavikrētā mithyāvādī mithyāśapathakārī ca sarvvēṣāmētēṣāṁ viruddhā,


svasmin upadēśē ca sāvadhānō bhūtvāvatiṣṭhasva tat kr̥tvā tvayātmaparitrāṇaṁ śrōtr̥ṇāñca paritrāṇaṁ sādhayiṣyatē|


yaḥ kaścid itaraśikṣāṁ karōti, asmākaṁ prabhō ryīśukhrīṣṭasya hitavākyānīśvarabhaktē ryōgyāṁ śikṣāñca na svīkarōti


atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|


mamōpadēśaḥ śiṣṭatābhiprāyō viśvāsō rdharyyaṁ prēma sahiṣṇutōpadravaḥ klēśā


yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti


yathārthasyōpadēśasya vākyāni tvayā kathyantāṁ


yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|


yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|


tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurēkakr̥tvaḥ svaprajā misaradēśād udadhāra yat tataḥ param aviśvāsinō vyanāśayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्