Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 ētēṣu manō nivēśaya, ētēṣu varttasva, itthañca sarvvaviṣayē tava guṇavr̥ddhiḥ prakāśatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 এতেষু মনো নিৱেশয, এতেষু ৱৰ্ত্তস্ৱ, ইত্থঞ্চ সৰ্ৱ্ৱৱিষযে তৱ গুণৱৃদ্ধিঃ প্ৰকাশতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 এতেষু মনো নিৱেশয, এতেষু ৱর্ত্তস্ৱ, ইত্থঞ্চ সর্ৱ্ৱৱিষযে তৱ গুণৱৃদ্ধিঃ প্রকাশতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဧတေၐု မနော နိဝေၑယ, ဧတေၐု ဝရ္တ္တသွ, ဣတ္ထဉ္စ သရွွဝိၐယေ တဝ ဂုဏဝၖဒ္ဓိး ပြကာၑတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayE tava guNavRddhiH prakAzatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:15
26 अन्तरसन्दर्भाः  

yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|


kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravr̥ttāḥ sthāsyāmaḥ|


hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē|


prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ|


vayaṁ yādr̥k pratyai̤kṣāmahi tādr̥g akr̥tvā tē'grē prabhavē tataḥ param īśvarasyēcchayāsmabhyamapi svān nyavēdayan|


prācīnagaṇahastārpaṇasahitēna bhaviṣyadvākyēna yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthē tasmin dānē śithilamanā mā bhava|


svasmin upadēśē ca sāvadhānō bhūtvāvatiṣṭhasva tat kr̥tvā tvayātmaparitrāṇaṁ śrōtr̥ṇāñca paritrāṇaṁ sādhayiṣyatē|


ētāni vākyāni yadi tvaṁ bhrātr̥n jñāpayēstarhi yīśukhrīṣṭasyōttamḥ paricārakō bhaviṣyasi yō viśvāsō hitōpadēśaśca tvayā gr̥hītastadīyavākyairāpyāyiṣyasē ca|


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्