Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 yāvannāham āgamiṣyāmi tāvat tva pāṭhē cētayanē upadēśē ca manō nidhatsva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যাৱন্নাহম্ আগমিষ্যামি তাৱৎ ৎৱ পাঠে চেতযনে উপদেশে চ মনো নিধৎস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যাৱন্নাহম্ আগমিষ্যামি তাৱৎ ৎৱ পাঠে চেতযনে উপদেশে চ মনো নিধৎস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယာဝန္နာဟမ် အာဂမိၐျာမိ တာဝတ် တွ ပါဌေ စေတယနေ ဥပဒေၑေ စ မနော နိဓတ္သွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yAvannAham AgamiSyAmi tAvat tva pAThE cEtayanE upadEzE ca manO nidhatsva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:13
20 अन्तरसन्दर्भाः  

dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati|


tatrasthā lōkāḥ thiṣalanīkīsthalōkēbhyō mahātmāna āsan yata itthaṁ bhavati na vēti jñātuṁ dinē dinē dharmmagranthasyālōcanāṁ kr̥tvā svairaṁ kathām agr̥hlan|


kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravr̥ttāḥ sthāsyāmaḥ|


tathā ya upadēṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnēnādhipatitvaṁ karōtu yaśca dayāluḥ sa hr̥ṣṭamanasā dayatām|


hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


kintu yō jana īśvarīyādēśaṁ kathayati sa parēṣāṁ niṣṭhāyai hitōpadēśāya sāntvanāyai ca bhāṣatē|


hē bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyatē tarhīśvarīyadarśanasya jñānasya vēśvarīyādēśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇēna mayā yūyaṁ kimupakāriṣyadhvē?


svasmin upadēśē ca sāvadhānō bhūtvāvatiṣṭhasva tat kr̥tvā tvayātmaparitrāṇaṁ śrōtr̥ṇāñca paritrāṇaṁ sādhayiṣyatē|


ētāni vākyāni yadi tvaṁ bhrātr̥n jñāpayēstarhi yīśukhrīṣṭasyōttamḥ paricārakō bhaviṣyasi yō viśvāsō hitōpadēśaśca tvayā gr̥hītastadīyavākyairāpyāyiṣyasē ca|


yāni ca dharmmaśāstrāṇi khrīṣṭē yīśau viśvāsēna paritrāṇaprāptayē tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagatō'si|


tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|


ētāni bhāṣasva pūrṇasāmarthyēna cādiśa prabōdhaya ca, kō'pi tvāṁ nāvamanyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्