Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapānē 'nāsaktai rnirlōbhaiśca bhavitavyaṁ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने ऽनासक्तै र्निर्लोभैश्च भवितव्यं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদ্ৱৎ পৰিচাৰকৈৰপি ৱিনীতৈ ৰ্দ্ৱিৱিধৱাক্যৰহিতৈ ৰ্বহুমদ্যপানে ঽনাসক্তৈ ৰ্নিৰ্লোভৈশ্চ ভৱিতৱ্যং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদ্ৱৎ পরিচারকৈরপি ৱিনীতৈ র্দ্ৱিৱিধৱাক্যরহিতৈ র্বহুমদ্যপানে ঽনাসক্তৈ র্নির্লোভৈশ্চ ভৱিতৱ্যং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒွတ် ပရိစာရကဲရပိ ဝိနီတဲ ရ္ဒွိဝိဓဝါကျရဟိတဲ ရ္ဗဟုမဒျပါနေ 'နာသက္တဲ ရ္နိရ္လောဘဲၑ္စ ဘဝိတဝျံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:8
17 अन्तरसन्दर्भाः  

tathā tēṣāntu vai kaṇṭhā anāvr̥taśmaśānavat| stutivādaṁ prakurvvanti jihvābhistē tu kēvalaṁ| tēṣāmōṣṭhasya nimnē tu viṣaṁ tiṣṭhati sarppavat|


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


paricārakā ēkaikayōṣitō bharttārō bhavēyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca|


atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna


na madyapēna na prahārakēṇa kintu mr̥dubhāvēna nirvvivādēna nirlōbhēna


aparaṁ tavōdarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kēvalaṁ tōyaṁ na pivan kiñcin madyaṁ piva|


yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ


prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ


ēkasmād vadanād dhanyavādaśāpau nirgacchataḥ| hē mama bhrātaraḥ, ētādr̥śaṁ na karttavyaṁ|


yuṣmākaṁ madhyavarttī ya īśvarasya mēṣavr̥ndō yūyaṁ taṁ pālayata tasya vīkṣaṇaṁ kuruta ca, āvaśyakatvēna nahi kintu svēcchātō na va kulōbhēna kintvicchukamanasā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्