Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यच्च निन्दायां शयतानस्य जाले च न पतेत् तदर्थं तेन बहिःस्थलोकानामपि मध्ये सुख्यातियुक्तेन भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যচ্চ নিন্দাযাং শযতানস্য জালে চ ন পতেৎ তদৰ্থং তেন বহিঃস্থলোকানামপি মধ্যে সুখ্যাতিযুক্তেন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যচ্চ নিন্দাযাং শযতানস্য জালে চ ন পতেৎ তদর্থং তেন বহিঃস্থলোকানামপি মধ্যে সুখ্যাতিযুক্তেন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယစ္စ နိန္ဒာယာံ ၑယတာနသျ ဇာလေ စ န ပတေတ် တဒရ္ထံ တေန ဗဟိးသ္ထလောကာနာမပိ မဓျေ သုချာတိယုက္တေန ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:7
21 अन्तरसन्दर्भाः  

tadā sa tānuditavān īśvararājyasya nigūḍhavākyaṁ bōddhuṁ yuṣmākamadhikārō'sti;


tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|


tannagaranivāsināṁ sarvvēṣāṁ yihūdīyānāṁ mānyō vyavasthānusārēṇa bhaktaśca hanānīyanāmā mānava ēkō


atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,


yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|


samājabahiḥsthitānāṁ lōkānāṁ vicārakaraṇē mama kō'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavēt?


asmākaṁ paricaryyā yanniṣkalaṅkā bhavēt tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,


yataḥ kēvalaṁ prabhōḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālōcāmahē|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|


ētadarthaṁ yūyam asmattō yādr̥śam ādēśaṁ prāptavantastādr̥śaṁ nirvirōdhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|


aparaṁ sa garvvitō bhūtvā yat śayatāna iva daṇḍayōgyō na bhavēt tadarthaṁ tēna navaśiṣyēṇa na bhavitavyaṁ|


atō mamēcchēyaṁ yuvatyō vidhavā vivāhaṁ kurvvatām apatyavatyō bhavantu gr̥hakarmma kurvvatāñcētthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


yē tu dhaninō bhavituṁ cēṣṭantē tē parīkṣāyām unmāthē patanti yē cābhilāṣā mānavān vināśē narakē ca majjayanti tādr̥śēṣvajñānāhitābhilāṣēṣvapi patanti|


tarhi tē yēna śayatānēna nijābhilāṣasādhanāya dhr̥tāstasya jālāt cētanāṁ prāpyōddhāraṁ labdhuṁ śakṣyanti|


vinītiṁ śucitvaṁ gr̥hiṇītvaṁ saujanyaṁ svāminighnañcādiśēyustathā tvayā kathyatāṁ|


nirddōṣañca vākyaṁ prakāśaya tēna vipakṣō yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyatē|


dīmītriyasya pakṣē sarvvaiḥ sākṣyam adāyi viśēṣataḥ satyamatēnāpi, vayamapi tatpakṣē sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyamēvēti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्