Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 aparaṁ sa garvvitō bhūtvā yat śayatāna iva daṇḍayōgyō na bhavēt tadarthaṁ tēna navaśiṣyēṇa na bhavitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং স গৰ্ৱ্ৱিতো ভূৎৱা যৎ শযতান ইৱ দণ্ডযোগ্যো ন ভৱেৎ তদৰ্থং তেন নৱশিষ্যেণ ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং স গর্ৱ্ৱিতো ভূৎৱা যৎ শযতান ইৱ দণ্ডযোগ্যো ন ভৱেৎ তদর্থং তেন নৱশিষ্যেণ ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ သ ဂရွွိတော ဘူတွာ ယတ် ၑယတာန ဣဝ ဒဏ္ဍယောဂျော န ဘဝေတ် တဒရ္ထံ တေန နဝၑိၐျေဏ န ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:6
24 अन्तरसन्दर्भाः  

tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|


hē bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmmē śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣē|


dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|


aparam utkr̥ṣṭadarśanaprāptitō yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravēdhakam ēkaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatānō dūtaḥ|


yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|


sa darpadhmātaḥ sarvvathā jñānahīnaśca vivādai rvāgyuddhaiśca rōgayuktaśca bhavati|


viśvāsaghātakā duḥsāhasinō darpadhmātā īśvarāprēmiṇaḥ kintu sukhaprēmiṇō


yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|


hē yuvānaḥ, yūyamapi prācīnalōkānāṁ vaśyā bhavata sarvvē ca sarvvēṣāṁ vaśībhūya namratābharaṇēna bhūṣitā bhavata, yataḥ,ātmābhimānilōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ|


īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān|


yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्