Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 2:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 yatō'smākaṁ tārakasyēśvarasya sākṣāt tadēvōttamaṁ grāhyañca bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতোঽস্মাকং তাৰকস্যেশ্ৱৰস্য সাক্ষাৎ তদেৱোত্তমং গ্ৰাহ্যঞ্চ ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতোঽস্মাকং তারকস্যেশ্ৱরস্য সাক্ষাৎ তদেৱোত্তমং গ্রাহ্যঞ্চ ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော'သ္မာကံ တာရကသျေၑွရသျ သာက္ၐာတ် တဒေဝေါတ္တမံ ဂြာဟျဉ္စ ဘဝတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:3
16 अन्तरसन्दर्भाः  

mamātmā tārakēśē ca samullāsaṁ pragacchati|


ētai ryō janaḥ khrīṣṭaṁ sēvatē, sa ēvēśvarasya tuṣṭikarō manuṣyaiśca sukhyātaḥ|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|


prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,


hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmēḥ prabhō ryīśukhrīṣṭasya cājñānusāratō yīśukhrīṣṭasya prēritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|


yatō hētōḥ sarvvamānavānāṁ viśēṣatō viśvāsināṁ trātā yō'mara īśvarastasmin vayaṁ viśvasāmaḥ|


kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyantē tarhi tē prathamataḥ svīyaparijanān sēvituṁ pitrōḥ pratyupakarttuñca śikṣantāṁ yatastadēvēśvarasya sākṣād uttamaṁ grāhyañca karmma|


sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi,


aparañca parōpakārō dānañca yuṣmābhi rna vismaryyatāṁ yatastādr̥śaṁ balidānam īśvarāya rōcatē|


pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्