Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 2:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 mama prathama ādēśō'yaṁ, prārthanāvinayanivēdanadhanyavādāḥ karttavyāḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 মম প্ৰথম আদেশোঽযং, প্ৰাৰ্থনাৱিনযনিৱেদনধন্যৱাদাঃ কৰ্ত্তৱ্যাঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 মম প্রথম আদেশোঽযং, প্রার্থনাৱিনযনিৱেদনধন্যৱাদাঃ কর্ত্তৱ্যাঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 မမ ပြထမ အာဒေၑော'ယံ, ပြာရ္ထနာဝိနယနိဝေဒနဓနျဝါဒါး ကရ္တ္တဝျား,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 mama prathama AdEzO'yaM, prArthanAvinayanivEdanadhanyavAdAH karttavyAH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:1
26 अन्तरसन्दर्भाः  

tēṣāṁ pūrvvīyalōkānām ajñānatāṁ pratīśvarō yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvvēṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gr̥hlan īśvarasya dhanyavādaṁ karōmi|


aparañca pūrvvaṁ yūyaṁ pāpasya bhr̥tyā āstēti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākr̥tiṁ manōbhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādō bhavatu|


yatō'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ sēyaṁ, śāstrānusārāt khrīṣṭō'smākaṁ pāpamōcanārthaṁ prāṇān tyaktavān,


atō hētōstvaṁ yathārabdhavān tathaiva karinthināṁ madhyē'pi tad dānagrahaṇaṁ sādhayēti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|


atō'haṁ yuṣmannimittaṁ duḥkhabhōgēna klāntiṁ yanna gacchāmīti prārthayē yatastadēva yuṣmākaṁ gauravaṁ|


sarvvadā sarvvaviṣayē'smatprabhō yīśōḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|


sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ|


ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvvēṣāṁ kr̥tē sānandaṁ prārthanāṁ kurvvan


yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|


parasparaṁ sarvvāṁśca prati yuṣmākaṁ prēma yuṣmān prati cāsmākaṁ prēma prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|


hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|


sa sarvvēṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcēcchati|


aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśrayē tiṣṭhantī divāniśaṁ nivēdanaprārthanābhyāṁ kālaṁ yāpayati|


yataḥ prabhō rdāsēna yuddham akarttavyaṁ kintu sarvvān prati śāntēna śikṣādānēcchukēna sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tēna namratvēna cētitavyāḥ|


yatō hētōstrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān


kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa|


aparaṁ yuṣmākam ēkaikō janō yat pratyāśāpūraṇārthaṁ śēṣaṁ yāvat tamēva yatnaṁ prakāśayēdityaham icchāmi|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्