Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 asmākaṁ tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অস্মাকং তাত ঈশ্ৱৰোঽস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টশ্চ ৎৱযি অনুগ্ৰহং দযাং শান্তিঞ্চ কুৰ্য্যাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অস্মাকং তাত ঈশ্ৱরোঽস্মাকং প্রভু র্যীশুখ্রীষ্টশ্চ ৎৱযি অনুগ্রহং দযাং শান্তিঞ্চ কুর্য্যাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အသ္မာကံ တာတ ဤၑွရော'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋၑ္စ တွယိ အနုဂြဟံ ဒယာံ ၑာန္တိဉ္စ ကုရျျာသ္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:2
18 अन्तरसन्दर्भाः  

tātēnāsmākam īśvarēṇa prabhuṇā yīśukhrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca pradīyētāṁ|


pitrēśvarēṇāsmāṁka prabhunā yīśunā khrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|


svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|


mahyaṁ śaktidātā yō'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|


hē putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham ēnamādēśaṁ tvayi samarpayāmi, tasyābhiprāyō'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karōṣi


hē tīmathiya, tvam upanidhiṁ gōpaya kālpanikavidyāyā apavitraṁ pralāpaṁ virōdhōktiñca tyaja ca,


tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|


hē mama putra, khrīṣṭayīśutō yō'nugrahastasya balēna tvaṁ balavān bhava|


mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


viśēṣataḥ prācīnalōkā yathā prabuddhā dhīrā vinītā viśvāsē prēmni sahiṣṇutāyāñca svasthā bhavēyustadvat


mama saṅginaḥ savvē tvāṁ namaskurvvatē| yē viśvāsād asmāsu prīyantē tān namaskuru; sarvvēṣu yuṣmāsvanugrahō bhūyāt| āmēn|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|


piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|


mama santānāḥ satyamatamācarantītivārttātō mama ya ānandō jāyatē tatō mahattarō nāsti|


kr̥pā śāntiḥ prēma ca bāhulyarūpēṇa yuṣmāsvadhitiṣṭhatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्