Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 hē putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham ēnamādēśaṁ tvayi samarpayāmi, tasyābhiprāyō'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karōṣi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 হে পুত্ৰ তীমথিয ৎৱযি যানি ভৱিষ্যদ্ৱাক্যানি পুৰা কথিতানি তদনুসাৰাদ্ অহম্ এনমাদেশং ৎৱযি সমৰ্পযামি, তস্যাভিপ্ৰাযোঽযং যত্ত্ৱং তৈ ৰ্ৱাক্যৈৰুত্তমযুদ্ধং কৰোষি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 হে পুত্র তীমথিয ৎৱযি যানি ভৱিষ্যদ্ৱাক্যানি পুরা কথিতানি তদনুসারাদ্ অহম্ এনমাদেশং ৎৱযি সমর্পযামি, তস্যাভিপ্রাযোঽযং যত্ত্ৱং তৈ র্ৱাক্যৈরুত্তমযুদ্ধং করোষি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဟေ ပုတြ တီမထိယ တွယိ ယာနိ ဘဝိၐျဒွါကျာနိ ပုရာ ကထိတာနိ တဒနုသာရာဒ် အဟမ် ဧနမာဒေၑံ တွယိ သမရ္ပယာမိ, တသျာဘိပြာယော'ယံ ယတ္တွံ တဲ ရွာကျဲရုတ္တမယုဒ္ဓံ ကရောၐိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:18
19 अन्तरसन्दर्भाः  

paulō darbbīlustrānagarayōrupasthitōbhavat tatra tīmathiyanāmā śiṣya ēka āsīt; sa viśvāsinyā yihūdīyāyā yōṣitō garbbhajātaḥ kintu tasya pitānyadēśīyalōkaḥ|


ityarthaṁ sarvvēṣu dharmmasamājēṣu sarvvatra khrīṣṭadharmmayōgyā yē vidhayō mayōpadiśyantē tān yō yuṣmān smārayiṣyatyēvambhūtaṁ prabhōḥ kr̥tē priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ prēṣitavānahaṁ|


nijadhanavyayēna kaḥ saṁgrāmaṁ karōti? kō vā drākṣākṣētraṁ kr̥tvā tatphalāni na bhuṅktē? kō vā paśuvrajaṁ pālayan tatpayō na pivati?


kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyatē yataḥ putrō yādr̥k pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|


asmākaṁ tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|


upadēśasya tvabhiprētaṁ phalaṁ nirmmalāntaḥkaraṇēna satsaṁvēdēna niṣkapaṭaviśvāsēna ca yuktaṁ prēma|


prācīnagaṇahastārpaṇasahitēna bhaviṣyadvākyēna yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthē tasmin dānē śithilamanā mā bhava|


yata īśvarēṇa yadyat sr̥ṣṭaṁ tat sarvvam uttamaṁ yadi ca dhanyavādēna bhujyatē tarhi tasya kimapi nāgrāhyaṁ bhavati,


hē tīmathiya, tvam upanidhiṁ gōpaya kālpanikavidyāyā apavitraṁ pralāpaṁ virōdhōktiñca tyaja ca,


tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|


aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्