Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যতঃ পুৰা নিন্দক উপদ্ৰাৱী হিংসকশ্চ ভূৎৱাপ্যহং তেন ৱিশ্ৱাস্যো ঽমন্যে পৰিচাৰকৎৱে ন্যযুজ্যে চ| তদ্ অৱিশ্ৱাসাচৰণম্ অজ্ঞানেন মযা কৃতমিতি হেতোৰহং তেনানুকম্পিতোঽভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যতঃ পুরা নিন্দক উপদ্রাৱী হিংসকশ্চ ভূৎৱাপ্যহং তেন ৱিশ্ৱাস্যো ঽমন্যে পরিচারকৎৱে ন্যযুজ্যে চ| তদ্ অৱিশ্ৱাসাচরণম্ অজ্ঞানেন মযা কৃতমিতি হেতোরহং তেনানুকম্পিতোঽভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယတး ပုရာ နိန္ဒက ဥပဒြာဝီ ဟိံသကၑ္စ ဘူတွာပျဟံ တေန ဝိၑွာသျော 'မနျေ ပရိစာရကတွေ နျယုဇျေ စ၊ တဒ် အဝိၑွာသာစရဏမ် အဇ္ဉာနေန မယာ ကၖတမိတိ ဟေတောရဟံ တေနာနုကမ္ပိတော'ဘဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:13
25 अन्तरसन्दर्भाः  

yō dāsaḥ prabhēाrājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;


tadā yīśurakathayat, hē pitarētān kṣamasva yata ētē yat karmma kurvvanti tan na viduḥ; paścāttē guṭikāpātaṁ kr̥tvā tasya vastrāṇi vibhajya jagr̥huḥ|


matamētad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā tēṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|


hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|


kintu śaulō gr̥hē gr̥hē bhramitvā striyaḥ puruṣāṁśca dhr̥tvā kārāyāṁ baddhvā maṇḍalyā mahōtpātaṁ kr̥tavān|


tatkālaparyyanataṁ śaulaḥ prabhōḥ śiṣyāṇāṁ prātikūlyēna tāḍanābadhayōḥ kathāṁ niḥsārayan mahāyājakasya sannidhiṁ gatvā


tasmād ananiyaḥ pratyavadat hē prabhō yirūśālami pavitralōkān prati sō'nēkahiṁsāṁ kr̥tavān;


sa pr̥ṣṭavān, hē prabhō bhavān kaḥ? tadā prabhurakathayat yaṁ yīśuṁ tvaṁ tāḍayasi sa ēvāhaṁ; kaṇṭakasya mukhē padāghātakaraṇaṁ tava kaṣṭam|


īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ prēritanāma dharttum ayōgyastasmāt prēritānāṁ madhyē kṣudratamaścāsmi|


aparam akr̥tavivāhān janān prati prabhōḥ kō'pyādēśō mayā na labdhaḥ kintu prabhōranukampayā viśvāsyō bhūtō'haṁ yad bhadraṁ manyē tad vadāmi|


purā yihūdimatācārī yadāham āsaṁ tadā yādr̥śam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvōpadravaṁ kurvvan yādr̥k tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|


dharmmōtsāhakāraṇāt samitērupadravakārī vyavasthātō labhyē puṇyē cānindanīyaḥ|


tēṣāṁ pāpināṁ madhyē'haṁ prathama āsaṁ kintu yē mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti tēṣāṁ dr̥ṣṭāntē mayi prathamē yīśunā khrīṣṭēna svakīyā kr̥tsnā cirasahiṣṇutā yat prakāśyatē tadarthamēvāham anukampāṁ prāptavān|


ataēva kr̥pāṁ grahītuṁ prayōjanīyōpakārārtham anugrahaṁ prāptuñca vayam utsāhēnānugrahasiṁhāsanasya samīpaṁ yāmaḥ|


pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्