Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতএৱ যূযং যদ্ৱৎ কুৰুথ তদ্ৱৎ পৰস্পৰং সান্ত্ৱযত সুস্থিৰীকুৰুধ্ৱঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতএৱ যূযং যদ্ৱৎ কুরুথ তদ্ৱৎ পরস্পরং সান্ত্ৱযত সুস্থিরীকুরুধ্ৱঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတဧဝ ယူယံ ယဒွတ် ကုရုထ တဒွတ် ပရသ္ပရံ သာန္တွယတ သုသ္ထိရီကုရုဓွဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:11
18 अन्तरसन्दर्भाः  

ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|


hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,


asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|


māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|


tasmād ātmikadāyalipsavō yūyaṁ samitē rniṣṭhārthaṁ prāptabahuvarā bhavituṁ yatadhvaṁ,


aparaṁ dvau trayō vēśvarīyādēśavaktāraḥ svaṁ svamādēśaṁ kathayantu tadanyē ca taṁ vicārayantu|


yuṣmākaṁ sarvvēṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādēśakathanam adhikamapīcchāmi| yataḥ samitē rniṣṭhāyai yēna svavākyānām arthō na kriyatē tasmāt parabhāṣāvādita īśvarīyādēśavādī śrēyān|


yuṣmākaṁ samīpē vayaṁ puna rdōṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhvē? hē priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭēna sarvvāṇyētāni kathayāmaḥ|


yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat


tasmāccaikaikasyāṅgasya svasvaparimāṇānusārēṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kr̥tsnasya śarīrasya saṁyōgē sammilanē ca jātē prēmnā niṣṭhāṁ labhamānaṁ kr̥tsnaṁ śarīraṁ vr̥ddhiṁ prāpnōti|


aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|


kr̥tsnē mākidaniyādēśē ca yāvantō bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prēma prakāśyatē tathāpi hē bhrātaraḥ, vayaṁ yuṣmān vinayāmahē yūyaṁ puna rbahutaraṁ prēma prakāśayata|


iti kāṁścit lōkān yad upadiśērētat mayādiṣṭō'bhavaḥ, yataḥ sarvvairētai rviśvāsayuktēśvarīyaniṣṭhā na jāyatē kintu vivādō jāyatē|


aparaṁ katipayalōkā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadēṣṭavyañca yatastat mahādinam uttarōttaraṁ nikaṭavartti bhavatīti yuṣmābhi rdr̥śyatē|


kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|


yadyapi yūyam ētat sarvvaṁ jānītha varttamānē satyamatē susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|


kintu hē priyatamāḥ, yūyaṁ svēṣām atipavitraviśvāsē nicīyamānāḥ pavitrēṇātmanā prārthanāṁ kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्