Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yīśu rmr̥tavān punaruthitavāṁścēti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lōkānapīśvarō'vaśyaṁ tēna sārddham ānēṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যীশু ৰ্মৃতৱান্ পুনৰুথিতৱাংশ্চেতি যদি ৱযং ৱিশ্ৱাসমস্তৰ্হি যীশুম্ আশ্ৰিতান্ মহানিদ্ৰাপ্ৰাপ্তান্ লোকানপীশ্ৱৰোঽৱশ্যং তেন সাৰ্দ্ধম্ আনেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যীশু র্মৃতৱান্ পুনরুথিতৱাংশ্চেতি যদি ৱযং ৱিশ্ৱাসমস্তর্হি যীশুম্ আশ্রিতান্ মহানিদ্রাপ্রাপ্তান্ লোকানপীশ্ৱরোঽৱশ্যং তেন সার্দ্ধম্ আনেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယီၑု ရ္မၖတဝါန် ပုနရုထိတဝါံၑ္စေတိ ယဒိ ဝယံ ဝိၑွာသမသ္တရှိ ယီၑုမ် အာၑြိတာန် မဟာနိဒြာပြာပ္တာန် လောကာနပီၑွရော'ဝၑျံ တေန သာရ္ဒ္ဓမ် အာနေၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yIzu rmRtavAn punaruthitavAMzcEti yadi vayaM vizvAsamastarhi yIzum AzritAn mahAnidrAprAptAn lOkAnapIzvarO'vazyaM tEna sArddham AnESyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:14
16 अन्तरसन्दर्भाः  

tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti|


yatō jīvantō mr̥tāścētyubhayēṣāṁ lōkānāṁ prabhutvaprāptyarthaṁ khrīṣṭō mr̥ta utthitaḥ punarjīvitaśca|


mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|


aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralōkaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyēśvarasya sammukhē pavitratayā nirdōṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|


hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|


aparam asmākaṁ madhyē yē jīvantō'vaśēkṣyantē ta ākāśē prabhōḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ mēghavāhanēna hariṣyantē; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|


hē bhrātaraḥ, asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ tasya samīpē 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahēे,


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्