Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्माकम् अज्ञानता मया नाभिलष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে ভ্ৰাতৰঃ নিৰাশা অন্যে লোকা ইৱ যূযং যন্ন শোচেধ্ৱং তদৰ্থং মহানিদ্ৰাগতান্ লোকানধি যুষ্মাকম্ অজ্ঞানতা মযা নাভিলষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে ভ্রাতরঃ নিরাশা অন্যে লোকা ইৱ যূযং যন্ন শোচেধ্ৱং তদর্থং মহানিদ্রাগতান্ লোকানধি যুষ্মাকম্ অজ্ঞানতা মযা নাভিলষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ဘြာတရး နိရာၑာ အနျေ လောကာ ဣဝ ယူယံ ယန္န ၑောစေဓွံ တဒရ္ထံ မဟာနိဒြာဂတာန် လောကာနဓိ ယုၐ္မာကမ် အဇ္ဉာနတာ မယာ နာဘိလၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:13
35 अन्तरसन्दर्भाः  

bhūmiścakampē bhūdharōvyadīryyata ca| śmaśānē muktē bhūripuṇyavatāṁ suptadēhā udatiṣṭhan,


marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ|


dāyūdā īśvarābhimatasēvāyai nijāyuṣi vyayitē sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;


tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|


anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan|


hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|


hē bhrātaraḥ, asmatpitr̥puruṣānadhi yūyaṁ yadajñātā na tiṣṭhatēti mama vāñchā, tē sarvvē mēghādhaḥsthitā babhūvuḥ sarvvē samudramadhyēna vavrajuḥ,


hē bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|


tataḥ paraṁ pañcaśatādhikasaṁkhyakēbhyō bhrātr̥bhyō yugapad darśanaṁ dattavān tēṣāṁ kēcit mahānidrāṁ gatā bahutarāścādyāpi varttantē|


hē bhrātaraḥ, āśiyādēśē yaḥ klēśō'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyatē| tēnātiśaktiklēśēna vayamatīva pīḍitāstasmāt jīvanarakṣaṇē nirupāyā jātāśca,


yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|


tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|


yīśu rmr̥tavān punaruthitavāṁścēti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lōkānapīśvarō'vaśyaṁ tēna sārddham ānēṣyati|


yatō'haṁ prabhō rvākyēna yuṣmān idaṁ jñāpayāmi; asmākaṁ madhyē yē janāḥ prabhōrāgamanaṁ yāvat jīvantō'vaśēkṣyantē tē mahānidritānām agragāminōna na bhaviṣyanti;


jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|


atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|


vadiṣyanti prabhōrāgamanasya pratijñā kutra? yataḥ pitr̥lōkānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sr̥ṣṭērārambhakālē yathā tathaivāvatiṣṭhantē|


hē priyatamāḥ, yūyam ētadēkaṁ vākyam anavagatā mā bhavata yat prabhōḥ sākṣād dinamēkaṁ varṣasahasravad varṣasahasrañca dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्