Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 kr̥tsnē mākidaniyādēśē ca yāvantō bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prēma prakāśyatē tathāpi hē bhrātaraḥ, vayaṁ yuṣmān vinayāmahē yūyaṁ puna rbahutaraṁ prēma prakāśayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 कृत्स्ने माकिदनियादेशे च यावन्तो भ्रातरः सन्ति तान् सर्व्वान् प्रति युष्माभिस्तत् प्रेम प्रकाश्यते तथापि हे भ्रातरः, वयं युष्मान् विनयामहे यूयं पुन र्बहुतरं प्रेम प्रकाशयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কৃৎস্নে মাকিদনিযাদেশে চ যাৱন্তো ভ্ৰাতৰঃ সন্তি তান্ সৰ্ৱ্ৱান্ প্ৰতি যুষ্মাভিস্তৎ প্ৰেম প্ৰকাশ্যতে তথাপি হে ভ্ৰাতৰঃ, ৱযং যুষ্মান্ ৱিনযামহে যূযং পুন ৰ্বহুতৰং প্ৰেম প্ৰকাশযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কৃৎস্নে মাকিদনিযাদেশে চ যাৱন্তো ভ্রাতরঃ সন্তি তান্ সর্ৱ্ৱান্ প্রতি যুষ্মাভিস্তৎ প্রেম প্রকাশ্যতে তথাপি হে ভ্রাতরঃ, ৱযং যুষ্মান্ ৱিনযামহে যূযং পুন র্বহুতরং প্রেম প্রকাশযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကၖတ္သ္နေ မာကိဒနိယာဒေၑေ စ ယာဝန္တော ဘြာတရး သန္တိ တာန် သရွွာန် ပြတိ ယုၐ္မာဘိသ္တတ် ပြေမ ပြကာၑျတေ တထာပိ ဟေ ဘြာတရး, ဝယံ ယုၐ္မာန် ဝိနယာမဟေ ယူယံ ပုန ရ္ဗဟုတရံ ပြေမ ပြကာၑယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAn sarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hE bhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraM prEma prakAzayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:10
14 अन्तरसन्दर्भाः  

yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|


prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvvēṣu pavitralōkēṣu prēma cāsta iti vārttāṁ śrutvāhamapi


mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā


vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|


tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ|


parasparaṁ sarvvāṁśca prati yuṣmākaṁ prēma yuṣmān prati cāsmākaṁ prēma prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|


hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|


yūyam asmābhi ryad ādiśyadhvē tat kurutha kariṣyatha cēti viśvāsō yuṣmānadhi prabhunāsmākaṁ jāyatē|


kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्