Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 3:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralōkaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyēśvarasya sammukhē pavitratayā nirdōṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰমস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টঃ স্ৱকীযৈঃ সৰ্ৱ্ৱৈঃ পৱিত্ৰলোকৈঃ সাৰ্দ্ধং যদাগমিষ্যতি তদা যূযং যথাস্মাকং তাতস্যেশ্ৱৰস্য সম্মুখে পৱিত্ৰতযা নিৰ্দোষা ভৱিষ্যথ তথা যুষ্মাকং মনাংসি স্থিৰীক্ৰিযন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরমস্মাকং প্রভু র্যীশুখ্রীষ্টঃ স্ৱকীযৈঃ সর্ৱ্ৱৈঃ পৱিত্রলোকৈঃ সার্দ্ধং যদাগমিষ্যতি তদা যূযং যথাস্মাকং তাতস্যেশ্ৱরস্য সম্মুখে পৱিত্রতযা নির্দোষা ভৱিষ্যথ তথা যুষ্মাকং মনাংসি স্থিরীক্রিযন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရမသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋး သွကီယဲး သရွွဲး ပဝိတြလောကဲး သာရ္ဒ္ဓံ ယဒါဂမိၐျတိ တဒါ ယူယံ ယထာသ္မာကံ တာတသျေၑွရသျ သမ္မုခေ ပဝိတြတယာ နိရ္ဒောၐာ ဘဝိၐျထ တထာ ယုၐ္မာကံ မနာံသိ သ္ထိရီကြိယန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 3:13
28 अन्तरसन्दर्भाः  

yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,


ētēṣāṁ vyabhicāriṇāṁ pāpināñca lōkānāṁ sākṣād yadi kōpi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputrō yadā dharmmadūtaiḥ saha pituḥ prabhāvēṇāgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|


tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|


hē paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhōḥ samīpē tēna padasthēna padacyutēna vā bhavitavyaṁ sa ca padastha ēva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknōti|


pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē,


kintvēkaikēna janēna nijē nijē paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpēna khrīṣṭēna, dvitīyatastasyāgamanasamayē khrīṣṭasya lōkaiḥ|


asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō


aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tējasvinīṁ kr̥tvā svahastē samarpayituñcābhilaṣitavān|


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,


yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


yatō'smākaṁ kā pratyāśā kō vānandaḥ kiṁ vā ślāghyakirīṭaṁ? asmākaṁ prabhō ryīśukhrīṣṭasyāgamanakālē tatsammukhasthā yūyaṁ kiṁ tanna bhaviṣyatha?


asmākaṁ tātēnēśvarēṇa prabhunā yīśukhrīṣṭēna ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|


svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|


yatō'haṁ prabhō rvākyēna yuṣmān idaṁ jñāpayāmi; asmākaṁ madhyē yē janāḥ prabhōrāgamanaṁ yāvat jīvantō'vaśēkṣyantē tē mahānidritānām agragāminōna na bhaviṣyanti;


aparam asmākaṁ madhyē yē jīvantō'vaśēkṣyantē ta ākāśē prabhōḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ mēghavāhanēna hariṣyantē; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|


śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|


kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|


kliśyamānēbhyō yuṣmabhyaṁ śāntidānam īśvarēṇa nyāyyaṁ bhōtsyatē;


hē bhrātaraḥ, asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ tasya samīpē 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahēे,


yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhōrupasthitiḥ samīpavarttinyabhavat|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


ādamataḥ saptamaḥ puruṣō yō hanōkaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rvēṣṭitaḥ prabhuḥ|


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्