Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 hē bhrātaraḥ, asmākaṁ śramaḥ klēेśaśca yuṣmābhiḥ smaryyatē yuṣmākaṁ kō'pi yad bhāragrastō na bhavēt tadarthaṁ vayaṁ divāniśaṁ pariśrāmyantō yuṣmanmadhya īśvarasya susaṁvādamaghōṣayāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 হে ভ্ৰাতৰঃ, অস্মাকং শ্ৰমঃ ক্লেेশশ্চ যুষ্মাভিঃ স্মৰ্য্যতে যুষ্মাকং কোঽপি যদ্ ভাৰগ্ৰস্তো ন ভৱেৎ তদৰ্থং ৱযং দিৱানিশং পৰিশ্ৰাম্যন্তো যুষ্মন্মধ্য ঈশ্ৱৰস্য সুসংৱাদমঘোষযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 হে ভ্রাতরঃ, অস্মাকং শ্রমঃ ক্লেेশশ্চ যুষ্মাভিঃ স্মর্য্যতে যুষ্মাকং কোঽপি যদ্ ভারগ্রস্তো ন ভৱেৎ তদর্থং ৱযং দিৱানিশং পরিশ্রাম্যন্তো যুষ্মন্মধ্য ঈশ্ৱরস্য সুসংৱাদমঘোষযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဟေ ဘြာတရး, အသ္မာကံ ၑြမး က္လေेၑၑ္စ ယုၐ္မာဘိး သ္မရျျတေ ယုၐ္မာကံ ကော'ပိ ယဒ် ဘာရဂြသ္တော န ဘဝေတ် တဒရ္ထံ ဝယံ ဒိဝါနိၑံ ပရိၑြာမျန္တော ယုၐ္မန္မဓျ ဤၑွရသျ သုသံဝါဒမဃောၐယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:9
35 अन्तरसन्दर्भाः  

īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?


mandirē sthitvā prārthanōpavāsairdivāniśam īśvaram asēvata sāpi strī tasmin samayē mandiramāgatya


tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt|


tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|


iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|


īśvarō nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthē pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pr̥thakkr̥ta āhūtaḥ prēritaśca prabhō ryīśukhrīṣṭasya sēvakō yaḥ paulaḥ


bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|


kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyatē dūrīkr̥taiḥ sahyatē ninditaiḥ prasādyatē|


ahamētēṣāṁ sarvvēṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayēnāpi patramidaṁ mayā na likhyatē yataḥ kēnāpi janēna mama yaśasō mudhākaraṇāt mama maraṇaṁ varaṁ|


ētēna mayā labhyaṁ phalaṁ kiṁ? susaṁvādēna mama yō'dhikāra āstē taṁ yadabhadrabhāvēna nācarēyaṁ tadarthaṁ susaṁvādaghōṣaṇasamayē tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇamēva mama phalaṁ|


pariśramaklēśābhyāṁ vāraṁ vāraṁ jāgaraṇēna kṣudhātr̥ṣṇābhyāṁ bahuvāraṁ nirāhārēṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


yadā ca yuṣmanmadhyē'va'rttē tadā mamārthābhāvē jātē yuṣmākaṁ kō'pi mayā na pīḍitaḥ; yatō mama sō'rthābhāvō mākidaniyādēśād āgatai bhrātr̥bhi nyavāryyata, itthamahaṁ kkāpi viṣayē yathā yuṣmāsu bhārō na bhavāmi tathā mayātmarakṣā kr̥tā karttavyā ca|


yatō yuṣmābhi rmama prayōjanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ prēṣitaṁ|


asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|


vayaṁ khrīṣṭasya prēritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhyē mr̥dubhāvā bhūtvāvarttāmahi|


vayaṁ yēna yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāsē yad asiddhaṁ vidyatē tat siddhīkarttuñca śakṣyāmastādr̥śaṁ varaṁ divāniśaṁ prārthayāmahē|


tathā saccidānandēśvarasya yō vibhavayuktaḥ susaṁvādō mayi samarpitastadanuyāyihitōpadēśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavasthēti tadgrāhiṇā jñātavyaṁ|


yatō hētōḥ sarvvamānavānāṁ viśēṣatō viśvāsināṁ trātā yō'mara īśvarastasmin vayaṁ viśvasāmaḥ|


aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśrayē tiṣṭhantī divāniśaṁ nivēdanaprārthanābhyāṁ kālaṁ yāpayati|


aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā sēvē taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahōrātraṁ prārthanāsamayē tvāṁ nirantaraṁ smarāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्