Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 vayaṁ kadāpi stutivādinō nābhavāmēti yūyaṁ jānītha kadāpi chalavastrēṇa lōbhaṁ nācchādayāmētyasmin īśvaraḥ sākṣī vidyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वयं कदापि स्तुतिवादिनो नाभवामेति यूयं जानीथ कदापि छलवस्त्रेण लोभं नाच्छादयामेत्यस्मिन् ईश्वरः साक्षी विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং কদাপি স্তুতিৱাদিনো নাভৱামেতি যূযং জানীথ কদাপি ছলৱস্ত্ৰেণ লোভং নাচ্ছাদযামেত্যস্মিন্ ঈশ্ৱৰঃ সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং কদাপি স্তুতিৱাদিনো নাভৱামেতি যূযং জানীথ কদাপি ছলৱস্ত্রেণ লোভং নাচ্ছাদযামেত্যস্মিন্ ঈশ্ৱরঃ সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ ကဒါပိ သ္တုတိဝါဒိနော နာဘဝါမေတိ ယူယံ ဇာနီထ ကဒါပိ ဆလဝသ္တြေဏ လောဘံ နာစ္ဆာဒယာမေတျသ္မိန် ဤၑွရး သာက္ၐီ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:5
34 अन्तरसन्दर्भाः  

hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati|


kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lōbhō na kr̥taḥ|


aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyōgaṁ prāpnōmi, ētadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivēdayāmi,


yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|


ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyamēva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana ētat sākṣyaṁ dadāti|


yuṣmatsamīpaṁ mayā yē lōkāḥ prahitāstēṣāmēkēna kiṁ mama kō'pyarthalābhō jātaḥ?


anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|


yūyam asmān gr̥hlīta| asmābhiḥ kasyāpyanyāyō na kr̥taḥ kō'pi na vañcitaḥ|


yānyētāni vākyāni mayā likhyantē tānyanr̥tāni na santi tad īśvarō jānāti|


aparañca viśvāsinō yuṣmān prati vayaṁ kīdr̥k pavitratvayathārthatvanirdōṣatvācāriṇō'bhavāmētyasmin īśvarō yūyañca sākṣiṇa ādhvē|


na madyapēna na prahārakēṇa kintu mr̥dubhāvēna nirvvivādēna nirlōbhēna


tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapānē 'nāsaktai rnirlōbhaiśca bhavitavyaṁ,


yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ


yuṣmākaṁ madhyavarttī ya īśvarasya mēṣavr̥ndō yūyaṁ taṁ pālayata tasya vīkṣaṇaṁ kuruta ca, āvaśyakatvēna nahi kintu svēcchātō na va kulōbhēna kintvicchukamanasā|


yē ca janā bhrāntyācārigaṇāt kr̥cchrēṇōddhr̥tāstān imē 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mōhayanti|


aparañca tē lōbhāt kāpaṭyavākyai ryuṣmattō lābhaṁ kariṣyantē kintu tēṣāṁ purātanadaṇḍājñā na vilambatē tēṣāṁ vināśaśca na nidrāti|


tān dhik, tē kābilō mārgē caranti pāritōṣikasyāśātō biliyamō bhrāntimanudhāvanti kōrahasya durmmukhatvēna vinaśyanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्