Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 hē bhrātaraḥ manasā nahi kintu vadanēna kiyatkālaṁ yuṣmattō 'smākaṁ vicchēdē jātē vayaṁ yuṣmākaṁ mukhāni draṣṭum atyākāṅkṣayā bahu yatitavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 हे भ्रातरः मनसा नहि किन्तु वदनेन कियत्कालं युष्मत्तो ऽस्माकं विच्छेदे जाते वयं युष्माकं मुखानि द्रष्टुम् अत्याकाङ्क्षया बहु यतितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে ভ্ৰাতৰঃ মনসা নহি কিন্তু ৱদনেন কিযৎকালং যুষ্মত্তো ঽস্মাকং ৱিচ্ছেদে জাতে ৱযং যুষ্মাকং মুখানি দ্ৰষ্টুম্ অত্যাকাঙ্ক্ষযা বহু যতিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে ভ্রাতরঃ মনসা নহি কিন্তু ৱদনেন কিযৎকালং যুষ্মত্তো ঽস্মাকং ৱিচ্ছেদে জাতে ৱযং যুষ্মাকং মুখানি দ্রষ্টুম্ অত্যাকাঙ্ক্ষযা বহু যতিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ ဘြာတရး မနသာ နဟိ ကိန္တု ဝဒနေန ကိယတ္ကာလံ ယုၐ္မတ္တော 'သ္မာကံ ဝိစ္ဆေဒေ ဇာတေ ဝယံ ယုၐ္မာကံ မုခါနိ ဒြၐ္ဋုမ် အတျာကာင်္က္ၐယာ ဗဟု ယတိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:17
16 अन्तरसन्दर्भाः  

aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nōcēt sa tvāṁ dhr̥tvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti


mama duḥkhabhōgāt pūrvvaṁ yubhābhiḥ saha nistārōtsavasyaitasya bhōjyaṁ bhōktuṁ mayātivāñchā kr̥tā|


tataḥ paraṁ bhrātr̥gaṇō rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ prēṣitavān tau tatrōpasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|


hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|


kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ


avidyamānē madīyaśarīrē mamātmā yuṣmanmadhyē vidyatē atō'haṁ vidyamāna iva tatkarmmakāriṇō vicāraṁ niścitavān,


yuṣmatsannidhau mama śarīrē'varttamānē'pi mamātmā varttatē tēna yuṣmākaṁ surītiṁ khrīṣṭaviśvāsē sthiratvañca dr̥ṣṭvāham ānandāmi|


kintvadhunā tīmathiyō yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsaprēmaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayēna smaratha draṣṭum ākāṅkṣadhvē cēti kathitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्