Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং ভিন্নজাতীযলোকানাং পৰিত্ৰাণাৰ্থং তেষাং মধ্যে সুসংৱাদঘোষণাদ্ অস্মান্ প্ৰতিষেধন্তি চেত্থং স্ৱীযপাপানাং পৰিমাণম্ উত্তৰোত্তৰং পূৰযন্তি, কিন্তু তেষাম্ অন্তকাৰী ক্ৰোধস্তান্ উপক্ৰমতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং ভিন্নজাতীযলোকানাং পরিত্রাণার্থং তেষাং মধ্যে সুসংৱাদঘোষণাদ্ অস্মান্ প্রতিষেধন্তি চেত্থং স্ৱীযপাপানাং পরিমাণম্ উত্তরোত্তরং পূরযন্তি, কিন্তু তেষাম্ অন্তকারী ক্রোধস্তান্ উপক্রমতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ဘိန္နဇာတီယလောကာနာံ ပရိတြာဏာရ္ထံ တေၐာံ မဓျေ သုသံဝါဒဃောၐဏာဒ် အသ္မာန် ပြတိၐေဓန္တိ စေတ္ထံ သွီယပါပါနာံ ပရိမာဏမ် ဥတ္တရောတ္တရံ ပူရယန္တိ, ကိန္တု တေၐာမ် အန္တကာရီ ကြောဓသ္တာန် ဥပကြမတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:16
52 अन्तरसन्दर्भाः  

tatastē tat sthānaṁ praviśya nivasanti, tēna tasya manujasya śēṣadaśā pūrvvadaśātōtīvāśubhā bhavati, ētēṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyatē|


atō yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata|


aparaṁ sarvvadēśīyalōkān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyatē, ētādr̥śi sati yugānta upasthāsyati|


yūyañca saṁgrāmasya raṇasya cāḍambaraṁ śrōṣyatha, avadhadvvaṁ tēna cañcalā mā bhavata, ētānyavaśyaṁ ghaṭiṣyantē, kintu tadā yugāntō nahi|


tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|


tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē|


kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|


āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ|


kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|


anyadēśīyā yihūdīyāstēṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|


kintu birayānagarē paulēnēśvarīyā kathā pracāryyata iti thiṣalanīkīsthā yihūdīyā jñātvā tatsthānamapyāgatya lōkānāṁ kupravr̥ttim ajanayan|


kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān|


śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|


dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|


tatō yihūdīyā api svīkr̥tya kathitavanta ēṣā kathā pramāṇam|


tadā mahāyājakō yihūdīyānāṁ pradhānalōkāśca tasya samakṣaṁ paulam apāvadanta|


paulē samupasthitē sati yirūśālamnagarād āgatā yihūdīyalōkāstaṁ caturdiśi saṁvēṣṭya tasya viruddhaṁ bahūn mahādōṣān utthāpitavantaḥ kintu tēṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti|


itthaṁ bahutithē kālē gatē yihūdīyalōkāstaṁ hantuṁ mantrayāmāsuḥ


ahamapyātmahitam acēṣṭamānō bahūnāṁ paritrāṇārthaṁ tēṣāṁ hitaṁ cēṣṭamānaḥ sarvvaviṣayē sarvvēṣāṁ tuṣṭikarō bhavāmītyanēnāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāminō bhavata|


parantu hē bhrātaraḥ, yadyaham idānīm api tvakchēdaṁ pracārayēyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkr̥tē kruśaṁ nirbbādham abhaviṣyat|


atō'haṁ yuṣmannimittaṁ duḥkhabhōgēna klāntiṁ yanna gacchāmīti prārthayē yatastadēva yuṣmākaṁ gauravaṁ|


sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|


yatō hētōstē paritrāṇaprāptayē satyadharmmasyānurāgaṁ na gr̥hītavantastasmāt kāraṇād


sa sarvvēṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcēcchati|


kintu yā bhūmi rgōkṣurakaṇṭakavr̥kṣān utpādayati sā na grāhyā śāpārhā ca śēṣē tasyā dāhō bhaviṣyati|


adharmmācāra itaḥ paramapyadharmmam ācaratu, amēdhyācāra itaḥ paramapyamēdhyam ācaratu dharmmācāra itaḥ paramapi dharmmam ācaratu pavitrācāraścētaḥ paramapi pavitram ācaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्