Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 मृतगणमध्याच्च तेनोत्थापितस्य पुत्रस्यार्थत आगामिक्रोधाद् अस्माकं निस्तारयितु र्यीशोः स्वर्गाद् आगमनं प्रतीक्षितुम् आरभध्वम् एतत् सर्व्वं ते लोकाः स्वयम् अस्मान् ज्ञापयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 মৃতগণমধ্যাচ্চ তেনোত্থাপিতস্য পুত্ৰস্যাৰ্থত আগামিক্ৰোধাদ্ অস্মাকং নিস্তাৰযিতু ৰ্যীশোঃ স্ৱৰ্গাদ্ আগমনং প্ৰতীক্ষিতুম্ আৰভধ্ৱম্ এতৎ সৰ্ৱ্ৱং তে লোকাঃ স্ৱযম্ অস্মান্ জ্ঞাপযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 মৃতগণমধ্যাচ্চ তেনোত্থাপিতস্য পুত্রস্যার্থত আগামিক্রোধাদ্ অস্মাকং নিস্তারযিতু র্যীশোঃ স্ৱর্গাদ্ আগমনং প্রতীক্ষিতুম্ আরভধ্ৱম্ এতৎ সর্ৱ্ৱং তে লোকাঃ স্ৱযম্ অস্মান্ জ্ঞাপযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 မၖတဂဏမဓျာစ္စ တေနောတ္ထာပိတသျ ပုတြသျာရ္ထတ အာဂါမိကြောဓာဒ် အသ္မာကံ နိသ္တာရယိတု ရျီၑေား သွရ္ဂာဒ် အာဂမနံ ပြတီက္ၐိတုမ် အာရဘဓွမ် ဧတတ် သရွွံ တေ လောကား သွယမ် အသ္မာန် ဇ္ဉာပယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:10
46 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|


manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|


aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīnaḥ kōpāt palāyituṁ yuṣmān kaścētitavān?


yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|


yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?


hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|


yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|


kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|


ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ|


tarhi sarvva isrāyēेlīyalōkā yūyaṁ jānīta nāsaratīyō yō yīśukhrīṣṭaḥ kruśē yuṣmābhiravidhyata yaścēśvarēṇa śmaśānād utthāpitaḥ, tasya nāmnā janōyaṁ svasthaḥ san yuṣmākaṁ sammukhē prōttiṣṭhati|


pavitrasyātmanaḥ sambandhēna cēśvarasya prabhāvavān putra iti śmaśānāt tasyōtthānēna pratipannaṁ|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


yadi vayaṁ viśvasāmastarhyasmākamapi saēva viśvāsaḥ puṇyamiva gaṇayiṣyatē|


aparaṁ tēbhyō daṇḍadānājñā vā kēna kariṣyatē? yō'smannimittaṁ prāṇān tyaktavān kēvalaṁ tanna kintu mr̥tagaṇamadhyād utthitavān, api cēśvarasya dakṣiṇē pārśvē tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata ēvambhūtō yaḥ khrīṣṭaḥ kiṁ tēna?


tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati|


khrīṣṭō'smān parikrīya vyavasthāyāḥ śāpāt mōcitavān yatō'smākaṁ vinimayēna sa svayaṁ śāpāspadamabhavat tadadhi likhitamāstē, yathā, "yaḥ kaścit tarāvullambyatē sō'bhiśapta iti|"


kintvasmākaṁ janapadaḥ svargē vidyatē tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahē|


sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|


tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ|


aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|


yathā kācinmātā svakīyaśiśūn pālayati tathā vayamapi yuṣmān kāṅkṣamāṇā


yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuुktavān,


īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|


paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|


kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyatē|


tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


tasyēśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācārēśvarabhaktibhyāṁ kīdr̥śai rlōkai rbhavitavyaṁ?


ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


paśyata sa mēghairāgacchati tēnaikaikasya cakṣustaṁ drakṣyati yē ca taṁ viddhavantastē 'pi taṁ vilōkiṣyantē tasya kr̥tē pr̥thivīsthāḥ sarvvē vaṁśā vilapiṣyanti| satyam āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्