Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 aparam aṁśānām adhikāriṇa iva na prabhavata kintu vr̥ndasya dr̥ṣṭāntasvarūpā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰম্ অংশানাম্ অধিকাৰিণ ইৱ ন প্ৰভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱৰূপা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরম্ অংশানাম্ অধিকারিণ ইৱ ন প্রভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱরূপা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရမ် အံၑာနာမ် အဓိကာရိဏ ဣဝ န ပြဘဝတ ကိန္တု ဝၖန္ဒသျ ဒၖၐ္ဋာန္တသွရူပါ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:3
26 अन्तरसन्दर्भाः  

ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


tathāpi prabhō rvidhinā pumāṁsaṁ vinā yōṣinna jāyatē yōṣitañca vinā pumān na jāyatē|


paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ|


āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva|


vayaṁ yuṣmākaṁ viśvāsasya niyantārō na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāsē yuṣmākaṁ sthiti rbhavati|


vayaṁ svān ghōṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumēvāsmāṁśca yīśōḥ kr̥tē yuṣmākaṁ paricārakān ghōṣayāmaḥ|


hē bhrātaraḥ, yūyaṁ mamānugāminō bhavata vayañca yādr̥gācaraṇasya nidarśanasvarūpā bhavāmastādr̥gācāriṇō lōkān ālōkayadhvaṁ|


yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati|


tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ|


atrāsmākam adhikārō nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dr̥ṣṭāntaṁ darśayitum icchantastad akurmma|


alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava|


tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्