Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 kintu khrīṣṭēna klēśānāṁ sahabhāgitvād ānandata tēna tasya pratāpaprakāśē'pyānanandēna praphullā bhaviṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু খ্ৰীষ্টেন ক্লেশানাং সহভাগিৎৱাদ্ আনন্দত তেন তস্য প্ৰতাপপ্ৰকাশেঽপ্যাননন্দেন প্ৰফুল্লা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু খ্রীষ্টেন ক্লেশানাং সহভাগিৎৱাদ্ আনন্দত তেন তস্য প্রতাপপ্রকাশেঽপ্যাননন্দেন প্রফুল্লা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု ခြီၐ္ဋေန က္လေၑာနာံ သဟဘာဂိတွာဒ် အာနန္ဒတ တေန တသျ ပြတာပပြကာၑေ'ပျာနနန္ဒေန ပြဖုလ္လာ ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:13
35 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava|


tēna tasya prabhustamavōcat, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karōmi, tvaṁ nijaprabhōḥ sukhasya bhāgī bhava|


yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|


ētēṣāṁ vyabhicāriṇāṁ pāpināñca lōkānāṁ sākṣād yadi kōpi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputrō yadā dharmmadūtaiḥ saha pituḥ prabhāvēṇāgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|


atha niśīthasamayē paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kr̥tavantau, kārāsthitā lōkāśca tadaśr̥ṇvan


kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


ataēva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭēna sahādhikāriṇaśca bhavāmaḥ; aparaṁ tēna sārddhaṁ yadi duḥkhabhāginō bhavāmastarhi tasya vibhavasyāpi bhāginō bhaviṣyāmaḥ|


kintvasmāsu yō bhāvīvibhavaḥ prakāśiṣyatē tasya samīpē varttamānakālīnaṁ duḥkhamahaṁ tr̥ṇāya manyē|


yataḥ khrīṣṭasya klēśā yadvad bāhulyēnāsmāsu varttantē tadvad vayaṁ khrīṣṭēna bahusāntvanāḍhyā api bhavāmaḥ|


yadi vā vayaṁ sāntvanāṁ labhāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē tāmapi labhāmahē| yatō yūyaṁ yādr̥g duḥkhānāṁ bhāginō'bhavata tādr̥k sāntvanāyā api bhāginō bhaviṣyathēti vayaṁ jānīmaḥ|


asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ|


kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


yatō hētōrahaṁ khrīṣṭaṁ tasya punarutthitē rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mr̥tyōrākr̥tiñca gr̥hītvā


tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|


yadi vayaṁ tam anaṅgīkurmmastarhi sō 'smānapyanaṅgīkariṣyati|


ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|


khrīṣṭasya klēśānāṁ sākṣī prakāśiṣyamāṇasya pratāpasyāṁśī prācīnaścāhaṁ yuṣmākaṁ prācīnān vinīyēdaṁ vadāmi|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


paśyata sa mēghairāgacchati tēnaikaikasya cakṣustaṁ drakṣyati yē ca taṁ viddhavantastē 'pi taṁ vilōkiṣyantē tasya kr̥tē pr̥thivīsthāḥ sarvvē vaṁśā vilapiṣyanti| satyam āmēn|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya klēśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yōhan īśvarasya vākyahētō ryīśukhrīṣṭasya sākṣyahētōśca pātmanāmaka upadvīpa āsaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्