Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 aparañca, jīvanē prīyamāṇō yaḥ sudināni didr̥kṣatē| pāpāt jihvāṁ mr̥ṣāvākyāt svādharau sa nivarttayēt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰঞ্চ, জীৱনে প্ৰীযমাণো যঃ সুদিনানি দিদৃক্ষতে| পাপাৎ জিহ্ৱাং মৃষাৱাক্যাৎ স্ৱাধৰৌ স নিৱৰ্ত্তযেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরঞ্চ, জীৱনে প্রীযমাণো যঃ সুদিনানি দিদৃক্ষতে| পাপাৎ জিহ্ৱাং মৃষাৱাক্যাৎ স্ৱাধরৌ স নিৱর্ত্তযেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရဉ္စ, ဇီဝနေ ပြီယမာဏော ယး သုဒိနာနိ ဒိဒၖက္ၐတေ၊ ပါပါတ် ဇိဟွာံ မၖၐာဝါကျာတ် သွာဓရော် သ နိဝရ္တ္တယေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:10
24 अन्तरसन्दर्भाः  

tataḥ sa uvāca, māṁ paramaṁ kutō vadasi? vinēścaraṁ na kōpi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|


yatō yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|


aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dr̥ṣṭvā vyāhr̥tavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyēllōkaḥ|


yō janēा nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yēा jana ihalōkē nijaprāṇān apriyān jānāti sēाnantāyuḥ prāptuṁ tān rakṣiṣyati|


anāyattarasanaḥ san yaḥ kaścit svamanō vañcayitvā svaṁ bhaktaṁ manyatē tasya bhakti rmudhā bhavati|


sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya


sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|


tēṣāṁ vadanēṣu cānr̥taṁ kimapi na vidyatē yatastē nirddōṣā īśvarasiṁhāsanasyāntikē tiṣṭhanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्