Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē yōṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kēcid vākyē viśvāsinō na santi tarhi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে যোষিতঃ, যূযমপি নিজস্ৱামিনাং ৱশ্যা ভৱত তথা সতি যদি কেচিদ্ ৱাক্যে ৱিশ্ৱাসিনো ন সন্তি তৰ্হি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে যোষিতঃ, যূযমপি নিজস্ৱামিনাং ৱশ্যা ভৱত তথা সতি যদি কেচিদ্ ৱাক্যে ৱিশ্ৱাসিনো ন সন্তি তর্হি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ယောၐိတး, ယူယမပိ နိဇသွာမိနာံ ဝၑျာ ဘဝတ တထာ သတိ ယဒိ ကေစိဒ် ဝါကျေ ဝိၑွာသိနော န သန္တိ တရှိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:1
26 अन्तरसन्दर्भाः  

yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayōrdvayōḥ sthitayōstasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śr̥ṇōti, tarhi tvaṁ svabhrātaraṁ prāptavān,


kintu tē sarvvē taṁ susaṁvādaṁ na gr̥hītavantaḥ| yiśāyiyō yathā likhitavān| asmatpracāritē vākyē viśvāsamakarōddhi kaḥ|


aparañca pūrvvaṁ yūyaṁ pāpasya bhr̥tyā āstēti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākr̥tiṁ manōbhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādō bhavatu|


yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyatē tarhi sā nārī patyu rvyavasthātō mucyatē|


ēkaikasya puruṣasyōttamāṅgasvarūpaḥ khrīṣṭaḥ, yōṣitaścōttamāṅgasvarūpaḥ pumān, khrīṣṭasya cōttamāṅgasvarūpa īśvaraḥ|


aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitēna vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|


hē nāri tava bharttuḥ paritrāṇaṁ tvattō bhaviṣyati na vēti tvayā kiṁ jñāyatē? hē nara tava jāyāyāḥ paritrāṇaṁ tvattēा bhaviṣyati na vēti tvayā kiṁ jñāyatē?


ataēva yuṣmākam ēkaikō jana ātmavat svayōṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|


hē yōṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadēva prabhavē rōcatē|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|


tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;


viśvāsēnēbrāhīm āhūtaḥ san ājñāṁ gr̥hītvā yasya sthānasyādhikārastēna prāptavyastat sthānaṁ prasthitavān kintu prasthānasamayē kka yāmīti nājānāt|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


tē vināvākyaṁ yōṣitām ācārēṇārthatastēṣāṁ pratyakṣēṇa yuṣmākaṁ sabhayasatītvācārēṇākraṣṭuṁ śakṣyantē|


hē puruṣāḥ, yūyaṁ jñānatō durbbalatarabhājanairiva yōṣidbhiḥ sahavāsaṁ kuruta, ēkasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na cēd yuṣmākaṁ prārthanānāṁ bādhā janiṣyatē|


yatō vicārasyārambhasamayē īśvarasya mandirē yujyatē yadi cāsmatsvārabhatē tarhīśvarīyasusaṁvādāgrāhiṇāṁ śēṣadaśā kā bhaviṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्