Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 विश्वासिनां युष्माकमेव समीपे स मूल्यवान् भवति किन्त्वविश्वासिनां कृते निचेतृभिरवज्ञातः स पाषाणः कोणस्य भित्तिमूलं भूत्वा बाधाजनकः पाषाणः स्खलनकारकश्च शैलो जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱিশ্ৱাসিনাং যুষ্মাকমেৱ সমীপে স মূল্যৱান্ ভৱতি কিন্ত্ৱৱিশ্ৱাসিনাং কৃতে নিচেতৃভিৰৱজ্ঞাতঃ স পাষাণঃ কোণস্য ভিত্তিমূলং ভূৎৱা বাধাজনকঃ পাষাণঃ স্খলনকাৰকশ্চ শৈলো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱিশ্ৱাসিনাং যুষ্মাকমেৱ সমীপে স মূল্যৱান্ ভৱতি কিন্ত্ৱৱিশ্ৱাসিনাং কৃতে নিচেতৃভিরৱজ্ঞাতঃ স পাষাণঃ কোণস্য ভিত্তিমূলং ভূৎৱা বাধাজনকঃ পাষাণঃ স্খলনকারকশ্চ শৈলো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝိၑွာသိနာံ ယုၐ္မာကမေဝ သမီပေ သ မူလျဝါန် ဘဝတိ ကိန္တွဝိၑွာသိနာံ ကၖတေ နိစေတၖဘိရဝဇ္ဉာတး သ ပါၐာဏး ကောဏသျ ဘိတ္တိမူလံ ဘူတွာ ဗာဓာဇနကး ပါၐာဏး သ္ခလနကာရကၑ္စ ၑဲလော ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vizvAsinAM yuSmAkamEva samIpE sa mUlyavAn bhavati kintvavizvAsinAM kRtE nicEtRbhiravajnjAtaH sa pASANaH kONasya bhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazca zailO jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:7
26 अन्तरसन्दर्भाः  

tadā yīśunā tē gaditāḥ, grahaṇaṁ na kr̥taṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ kōṇē saēva saṁbhaviṣyati| ētat parēśituḥ karmmāsmadr̥ṣṭāvadbhutaṁ bhavēt| dharmmagranthē likhitamētadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi?


yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||


tataḥ paraṁ śimiyōn tēbhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyēlō vaṁśamadhyē bahūnāṁ pātanāyōtthāpanāya ca tathā virōdhapātraṁ bhavituṁ, bahūnāṁ guptamanōgatānāṁ prakaṭīkaraṇāya bālakōyaṁ niyuktōsti|


kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?


tāṁ yōṣāmavadan kēvalaṁ tava vākyēna pratīma iti na, kintu sa jagatō'bhiṣiktastrātēti tasya kathāṁ śrutvā vayaṁ svayamēvājñāsamahi|


hē āgripparāja ētādr̥śaṁ svargīyapratyādēśaṁ agrāhyam akr̥tvāhaṁ


kintvisrāyēlīyalōkān adhi kathayāñcakāra, yairājñālaṅghibhi rlōkai rviruddhaṁ vākyamucyatē| tān pratyēva dinaṁ kr̥tsnaṁ hastau vistārayāmyahaṁ||


yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,


vayam ēkēṣāṁ mr̥tyavē mr̥tyugandhā aparēṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvētādr̥śakarmmasādhanē kaḥ samarthō'sti?


yūyañca tēna pūrṇā bhavatha yataḥ sa sarvvēṣāṁ rājatvakarttr̥tvapadānāṁ mūrddhāsti,


yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ|


viśvāsād rāhabnāmikā vēśyāpi prītyā cārān anugr̥hyāviśvāsibhiḥ sārddhaṁ na vinanāśa|


atō vayaṁ tad viśrāmasthānaṁ pravēṣṭuṁ yatāmahai, tadaviśvāsōdāharaṇēna kō'pi na patatu|


yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,


aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā


tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्