Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদৰ্থমেৱ যূযম্ আহূতা যতঃ খ্ৰীষ্টোঽপি যুষ্মন্নিমিত্তং দুঃখং ভুক্ত্ৱা যূযং যৎ তস্য পদচিহ্নৈ ৰ্ৱ্ৰজেত তদৰ্থং দৃষ্টান্তমেকং দৰ্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদর্থমেৱ যূযম্ আহূতা যতঃ খ্রীষ্টোঽপি যুষ্মন্নিমিত্তং দুঃখং ভুক্ত্ৱা যূযং যৎ তস্য পদচিহ্নৈ র্ৱ্রজেত তদর্থং দৃষ্টান্তমেকং দর্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒရ္ထမေဝ ယူယမ် အာဟူတာ ယတး ခြီၐ္ဋော'ပိ ယုၐ္မန္နိမိတ္တံ ဒုးခံ ဘုက္တွာ ယူယံ ယတ် တသျ ပဒစိဟ္နဲ ရွြဇေတ တဒရ္ထံ ဒၖၐ္ဋာန္တမေကံ ဒရ္ၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaM dRSTAntamEkaM darzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:21
30 अन्तरसन्दर्भाः  

yaḥ svakruśaṁ gr̥hlan matpaścānnaiti, sēाpi na madarhaḥ|


ahaṁ kṣamaṇaśīlō namramanāśca, tasmāt mama yugaṁ svēṣāmupari dhārayata mattaḥ śikṣadhvañca, tēna yūyaṁ svē svē manasi viśrāmaṁ lapsyadhbē|


anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|


ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?


ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


phalataḥ khrīṣṭēna duḥkhabhōgaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśōḥ prastāvaṁ karōmi sa īśvarēṇābhiṣiktaḥ sa ētāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkr̥tavān|


mama nāmanimittañca tēna kiyān mahān klēśō bhōktavya ētat taṁ darśayiṣyāmi|


yata īśvarō bahubhrātr̥ṇāṁ madhyē svaputraṁ jyēṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkr̥tavān tān tasya pratimūrtyāḥ sādr̥śyaprāptyarthaṁ nyayuṁkta|


hē bhrātaraḥ, yūyaṁ sarvvasmin kāryyē māṁ smaratha mayā ca yādr̥gupadiṣṭāstādr̥gācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbē|


khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān|


khrīṣṭasya yīśō ryādr̥śaḥ svabhāvō yuṣmākam api tādr̥śō bhavatu|


varttamānaiḥ klēśaiḥ kasyāpi cāñcalyaṁ yathā na jāyatē tathā tē tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñcēti tam ādiśaṁ|


yatō vayaṁ prabhuyīśunā kīdr̥śīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|


parantu yāvantō lōkāḥ khrīṣṭēna yīśunēśvarabhaktim ācaritum icchanti tēṣāṁ sarvvēṣām upadravō bhaviṣyati|


aparañca yasmai yēna ca kr̥tsnaṁ vastu sr̥ṣṭaṁ vidyatē bahusantānānāṁ vibhavāyānayanakālē tēṣāṁ paritrāṇāgrasarasya duḥkhabhōgēna siddhīkaraṇamapi tasyōpayuktam abhavat|


sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|


asmākaṁ vinimayēna khrīṣṭaḥ śarīrasambandhē daṇḍaṁ bhuktavān atō hētōḥ śarīrasambandhē yō daṇḍaṁ bhuktavān sa pāpāt mukta


kintu khrīṣṭēna klēśānāṁ sahabhāgitvād ānandata tēna tasya pratāpaprakāśē'pyānanandēna praphullā bhaviṣyatha|


ahaṁ tasmin tiṣṭhāmīti yō gadati tasyēdam ucitaṁ yat khrīṣṭō yādr̥g ācaritavān sō 'pi tādr̥g ācarēt|


asmākaṁ kr̥tē sa svaprāṇāṁstyaktavān ityanēna vayaṁ prēmnastattvam avagatāḥ, aparaṁ bhrātr̥ṇāṁ kr̥tē 'smābhirapi prāṇāstyaktavyāḥ|


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्