Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पापं कृत्वा युष्माकं चपेटाघातसहनेन का प्रशंसा? किन्तु सदाचारं कृत्वा युष्माकं यद् दुःखसहनं तदेवेश्वरस्य प्रियं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পাপং কৃৎৱা যুষ্মাকং চপেটাঘাতসহনেন কা প্ৰশংসা? কিন্তু সদাচাৰং কৃৎৱা যুষ্মাকং যদ্ দুঃখসহনং তদেৱেশ্ৱৰস্য প্ৰিযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পাপং কৃৎৱা যুষ্মাকং চপেটাঘাতসহনেন কা প্রশংসা? কিন্তু সদাচারং কৃৎৱা যুষ্মাকং যদ্ দুঃখসহনং তদেৱেশ্ৱরস্য প্রিযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပါပံ ကၖတွာ ယုၐ္မာကံ စပေဋာဃာတသဟနေန ကာ ပြၑံသာ? ကိန္တု သဒါစာရံ ကၖတွာ ယုၐ္မာကံ ယဒ် ဒုးခသဟနံ တဒေဝေၑွရသျ ပြိယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pApaM kRtvA yuSmAkaM capETAghAtasahanEna kA prazaMsA? kintu sadAcAraM kRtvA yuSmAkaM yad duHkhasahanaM tadEvEzvarasya priyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:20
14 अन्तरसन्दर्भाः  

tatō lōkaistadāsyē niṣṭhīvitaṁ kēcit pratalamāhatya kēcicca capēṭamāhatya babhāṣirē,


aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?


tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣēpa tathā tanmukhamācchādya capēṭēna hatvā gaditavān gaṇayitvā vada, anucarāśca capēṭaistamājaghnuḥ


yē janā yuṣmāsu prīyantē kēvalaṁ tēṣu prīyamāṇēṣu yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api svēṣu prīyamāṇēṣu prīyantē|


vayamadyāpi kṣudhārttāstr̥ṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ


kēvalaṁ yuṣmatsamīpē mamōpasthitisamayē tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|


kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|


yatō 'nyāyēna duḥkhabhōgakāla īśvaracintayā yat klēśasahanaṁ tadēva priyaṁ|


yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| tēṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|


īśvarasyābhimatād yadi yuṣmābhiḥ klēśaḥ sōḍhavyastarhi sadācāribhiḥ klēśasahanaṁ varaṁ na ca kadācāribhiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्