1 पतरस 2:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script12 dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari12 देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 দেৱপূজকানাং মধ্যে যুষ্মাকম্ আচাৰ এৱম্ উত্তমো ভৱতু যথা তে যুষ্মান্ দুষ্কৰ্ম্মকাৰিলোকানিৱ পুন ৰ্ন নিন্দন্তঃ কৃপাদৃষ্টিদিনে স্ৱচক্ষুৰ্গোচৰীযসৎক্ৰিযাভ্য ঈশ্ৱৰস্য প্ৰশংসাং কুৰ্য্যুঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 দেৱপূজকানাং মধ্যে যুষ্মাকম্ আচার এৱম্ উত্তমো ভৱতু যথা তে যুষ্মান্ দুষ্কর্ম্মকারিলোকানিৱ পুন র্ন নিন্দন্তঃ কৃপাদৃষ্টিদিনে স্ৱচক্ষুর্গোচরীযসৎক্রিযাভ্য ঈশ্ৱরস্য প্রশংসাং কুর্য্যুঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ဒေဝပူဇကာနာံ မဓျေ ယုၐ္မာကမ် အာစာရ ဧဝမ် ဥတ္တမော ဘဝတု ယထာ တေ ယုၐ္မာန် ဒုၐ္ကရ္မ္မကာရိလောကာနိဝ ပုန ရ္န နိန္ဒန္တး ကၖပါဒၖၐ္ဋိဒိနေ သွစက္ၐုရ္ဂောစရီယသတ္ကြိယာဘျ ဤၑွရသျ ပြၑံသာံ ကုရျျုး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH| अध्यायं द्रष्टव्यम् |
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|