Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যূযং তং খ্ৰীষ্টম্ অদৃষ্ট্ৱাপি তস্মিন্ প্ৰীযধ্ৱে সাম্প্ৰতং তং ন পশ্যন্তোঽপি তস্মিন্ ৱিশ্ৱসন্তো ঽনিৰ্ৱ্ৱচনীযেন প্ৰভাৱযুক্তেন চানন্দেন প্ৰফুল্লা ভৱথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যূযং তং খ্রীষ্টম্ অদৃষ্ট্ৱাপি তস্মিন্ প্রীযধ্ৱে সাম্প্রতং তং ন পশ্যন্তোঽপি তস্মিন্ ৱিশ্ৱসন্তো ঽনির্ৱ্ৱচনীযেন প্রভাৱযুক্তেন চানন্দেন প্রফুল্লা ভৱথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယူယံ တံ ခြီၐ္ဋမ် အဒၖၐ္ဋွာပိ တသ္မိန် ပြီယဓွေ သာမ္ပြတံ တံ န ပၑျန္တော'ပိ တသ္မိန် ဝိၑွသန္တော 'နိရွွစနီယေန ပြဘာဝယုက္တေန စာနန္ဒေန ပြဖုလ္လာ ဘဝထ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:8
37 अन्तरसन्दर्भाः  

yaśca sutē sutāyāṁ vā mattōdhikaṁ prīyatē, sēाpi na madarhaḥ|


yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|


yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|


yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā|


tathā yūyamapi sāmprataṁ śōkākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tēna yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kōpi harttuṁ na śakṣyati|


yīśurakathayat, hē thōmā māṁ nirīkṣya viśvasiṣi yē na dr̥ṣṭvā viśvasanti taēva dhanyāḥ|


tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|


paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|


bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|


ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|


yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti|


sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|


kintu tadānīṁ sa saśarīrō niḥśarīrō vāsīt tanmayā na jñāyatē tad īśvarēṇaiva jñāyatē|


yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|


yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


jñānātiriktaṁ khrīṣṭasya prēma jñāyatām īśvarasya sampūrṇavr̥ddhiparyyantaṁ yuṣmākaṁ vr̥ddhi rbhavatu ca|


yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|


aham avasthāsyē yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣyē ca tayā ca viśvāsē yuṣmākaṁ vr̥ddhyānandau janiṣyētē tadahaṁ niścitaṁ jānāmi|


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|


viśvāsa āśaṁsitānāṁ niścayaḥ, adr̥śyānāṁ viṣayāṇāṁ darśanaṁ bhavati|


aparaṁ sa viśvāsēna rājñaḥ krōdhāt na bhītvā misaradēśaṁ paritatyāja, yatastēnādr̥śyaṁ vīkṣamāṇēnēva dhairyyam ālambi|


tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|


viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|


tēna pradhānapālaka upasthitē yūyam amlānaṁ gauravakirīṭaṁ lapsyadhvē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्