Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰঞ্চ যো ৱিনাপক্ষপাতম্ একৈকমানুষস্য কৰ্ম্মানুসাৰাদ্ ৱিচাৰং কৰোতি স যদি যুষ্মাভিস্তাত আখ্যাযতে তৰ্হি স্ৱপ্ৰৱাসস্য কালো যুষ্মাভি ৰ্ভীত্যা যাপ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরঞ্চ যো ৱিনাপক্ষপাতম্ একৈকমানুষস্য কর্ম্মানুসারাদ্ ৱিচারং করোতি স যদি যুষ্মাভিস্তাত আখ্যাযতে তর্হি স্ৱপ্রৱাসস্য কালো যুষ্মাভি র্ভীত্যা যাপ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရဉ္စ ယော ဝိနာပက္ၐပါတမ် ဧကဲကမာနုၐသျ ကရ္မ္မာနုသာရာဒ် ဝိစာရံ ကရောတိ သ ယဒိ ယုၐ္မာဘိသ္တာတ အာချာယတေ တရှိ သွပြဝါသသျ ကာလော ယုၐ္မာဘိ ရ္ဘီတျာ ယာပျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:17
33 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|


ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|


bhadram, apratyayakāraṇāt tē vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ rōpitō jātastasmād ahaṅkāram akr̥tvā sasādhvasō bhava|


asmākaṁ tātasyēśvarasya prabhōryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


ataēva vayaṁ sarvvadōtsukā bhavāmaḥ kiñca śarīrē yāvad asmābhi rnyuṣyatē tāvat prabhutō dūrē prōṣyata iti jānīmaḥ,


ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


paśyata tēnēśvarīyēṇa śōkēna yuṣmākaṁ kiṁ na sādhitaṁ? yatnō dōṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvvēṇa prakārēṇa yuṣmābhi rdattaṁ|


parantu yē lōkā mānyāstē yē kēcid bhavēyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karōti, yē ca mānyāstē māṁ kimapi navīnaṁ nājñāpayan|


asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|


atō hētōḥ svargapr̥thivyōḥ sthitaḥ kr̥tsnō vaṁśō yasya nāmnā vikhyātastam


aparaṁ hē prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karōti yuṣmākamapi tādr̥śa ēkaḥ prabhuḥ svargē vidyata iti jñāyatāṁ|


atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


kintu yaḥ kaścid anucitaṁ karmma karōti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyatē tatra kō'pi pakṣapātō na bhaviṣyati|


ataēva niścalarājyaprāptairasmābhiḥ sō'nugraha ālambitavyō yēna vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpēṇēśvaraṁ sēvituṁ śaknuyāma|


aparaṁ tadviśrāmaprāptēḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cēt tasyāḥ phalēna vañcitō bhavēt vayam ētasmād bibhīmaḥ|


hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|


manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्