Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যত ঈশ্ৱৰে যৎ প্ৰেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্ৰকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোৰা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যত ঈশ্ৱরে যৎ প্রেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্রকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোরা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတ ဤၑွရေ ယတ် ပြေမ တတ် တဒီယာဇ္ဉာပါလနေနာသ္မာဘိး ပြကာၑယိတဝျံ, တသျာဇ္ဉာၑ္စ ကဌောရာ န ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:3
26 अन्तरसन्दर्भाः  

tē durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhēpari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|


yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|


ahaṁ yathā piturājñā gr̥hītvā tasya prēmabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama prēmabhājanāni sthāsyatha|


ahaṁ yadyad ādiśāmi tattadēva yadi yūyam ācarata tarhi yūyamēva mama mitrāṇi|


ataēva vyavasthā pavitrā, ādēśaśca pavitrō nyāyyō hitakārī ca bhavati|


aham āntarikapuruṣēṇēśvaravyavasthāyāṁ santuṣṭa āsē;


kintu paramēśvaraḥ kathayati taddināt paramahaṁ isrāyēlavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ hr̥tpatrē ca tān lēkhiṣyāmi, aparamahaṁ tēṣām īśvarō bhaviṣyāmi tē ca mama lōkā bhaviṣyanti|


vayaṁ taṁ jānīma iti tadīyājñāpālanēnāvagacchāmaḥ|


aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्