Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tasyāntikē 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahē tarhi sō 'smākaṁ vākyaṁ śr̥ṇōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্যান্তিকে ঽস্মাকং যা প্ৰতিভা ভৱতি তস্যাঃ কাৰণমিদং যদ্ ৱযং যদি তস্যাভিমতং কিমপি তং যাচামহে তৰ্হি সো ঽস্মাকং ৱাক্যং শৃণোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্যান্তিকে ঽস্মাকং যা প্রতিভা ভৱতি তস্যাঃ কারণমিদং যদ্ ৱযং যদি তস্যাভিমতং কিমপি তং যাচামহে তর্হি সো ঽস্মাকং ৱাক্যং শৃণোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသျာန္တိကေ 'သ္မာကံ ယာ ပြတိဘာ ဘဝတိ တသျား ကာရဏမိဒံ ယဒ် ဝယံ ယဒိ တသျာဘိမတံ ကိမပိ တံ ယာစာမဟေ တရှိ သော 'သ္မာကံ ဝါကျံ ၑၖဏောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO 'smAkaM vAkyaM zRNOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:14
26 अन्तरसन्दर्भाः  

tathā viśvasya prārthya yuṣmābhi ryad yāciṣyatē, tadēva prāpsyatē|


tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi|


yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi|


yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhvē yuṣmākaṁ tadēva saphalaṁ bhaviṣyati|


pūrvvē mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānandō janiṣyatē|


īśvaraḥ pāpināṁ kathāṁ na śr̥ṇōti kintu yō janastasmin bhaktiṁ kr̥tvā tadiṣṭakriyāṁ karōti tasyaiva kathāṁ śr̥ṇōti ētad vayaṁ jānīmaḥ|


prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān|


ataēva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|


yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|


vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


yūyaṁ prārthayadhvē kintu na labhadhvē yatō hētōḥ svasukhabhōgēṣu vyayārthaṁ ku prārthayadhvē|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


ataēva hē priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyatē tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamayē ca tasya sākṣānna trapiṣyāmahē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्