Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যীশুৰভিষিক্তস্ত্ৰাতেতি যঃ কশ্চিদ্ ৱিশ্ৱাসিতি স ঈশ্ৱৰাৎ জাতঃ; অপৰং যঃ কশ্চিৎ জনযিতৰি প্ৰীযতে স তস্মাৎ জাতে জনে ঽপি প্ৰীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যীশুরভিষিক্তস্ত্রাতেতি যঃ কশ্চিদ্ ৱিশ্ৱাসিতি স ঈশ্ৱরাৎ জাতঃ; অপরং যঃ কশ্চিৎ জনযিতরি প্রীযতে স তস্মাৎ জাতে জনে ঽপি প্রীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယီၑုရဘိၐိက္တသ္တြာတေတိ ယး ကၑ္စိဒ် ဝိၑွာသိတိ သ ဤၑွရာတ် ဇာတး; အပရံ ယး ကၑ္စိတ် ဇနယိတရိ ပြီယတေ သ တသ္မာတ် ဇာတေ ဇနေ 'ပိ ပြီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:1
27 अन्तरसन्दर्भाः  

yataḥ sōsmajjātīyēṣu lōkēṣu prīyatē tathāsmatkr̥tē bhajanagēhaṁ nirmmitavān|


tēna sarvvaṁ vastu sasr̥jē sarvvēṣu sr̥ṣṭavastuṣu kimapi vastu tēnāsr̥ṣṭaṁ nāsti|


yō janō mām r̥tīyatē sa mama pitaramapi r̥tīyatē|


tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti|


anantajīvanadāyinyō yāḥ kathāstāstavaiva| bhavān amarēśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|


tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|


itthaṁ mārgēṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībō'vādīt paśyātra sthānē jalamāstē mama majjanē kā bādhā?


tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇēna sākaṁ yadi pratyēṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyēmi|


tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


svabhrātari yaḥ prīyatē sa ēva jyōtiṣi varttatē vighnajanakaṁ kimapi tasmin na vidyatē|


sa dhārmmikō 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karōti sa tasmāt jāta ityapi jānīta|


vayaṁ mr̥tyum uttīryya jīvanaṁ prāptavantastad bhrātr̥ṣu prēmakaraṇāt jānīmaḥ| bhrātari yō na prīyatē sa mr̥tyau tiṣṭhati|


sāṁsārikajīvikāprāptō yō janaḥ svabhrātaraṁ dīnaṁ dr̥ṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prēma kathaṁ tiṣṭhēt?


yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karōti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknōti yataḥ sa īśvarāt jātaḥ|


īśvarīyō ya ātmā sa yuṣmābhiranēna paricīyatāṁ, yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā svīkriyatē sa īśvarīyaḥ|


īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt?


hē priyatamāḥ, vayaṁ parasparaṁ prēma karavāma, yataḥ prēma īśvarāt jāyatē, aparaṁ yaḥ kaścit prēma karōti sa īśvarāt jāta īśvaraṁ vētti ca|


ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|


yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|


yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्