Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 vayam īśvarāt jātāḥ, īśvaraṁ yō jānāti sō'smadvākyāni gr̥hlāti yaścēśvarāt jātō nahi sō'smadvākyāni na gr̥hlāti; anēna vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयम् ईश्वरात् जाताः, ईश्वरं यो जानाति सोऽस्मद्वाक्यानि गृह्लाति यश्चेश्वरात् जातो नहि सोऽस्मद्वाक्यानि न गृह्लाति; अनेन वयं सत्यात्मानं भ्रामकात्मानञ्च परिचिनुमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযম্ ঈশ্ৱৰাৎ জাতাঃ, ঈশ্ৱৰং যো জানাতি সোঽস্মদ্ৱাক্যানি গৃহ্লাতি যশ্চেশ্ৱৰাৎ জাতো নহি সোঽস্মদ্ৱাক্যানি ন গৃহ্লাতি; অনেন ৱযং সত্যাত্মানং ভ্ৰামকাত্মানঞ্চ পৰিচিনুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযম্ ঈশ্ৱরাৎ জাতাঃ, ঈশ্ৱরং যো জানাতি সোঽস্মদ্ৱাক্যানি গৃহ্লাতি যশ্চেশ্ৱরাৎ জাতো নহি সোঽস্মদ্ৱাক্যানি ন গৃহ্লাতি; অনেন ৱযং সত্যাত্মানং ভ্রামকাত্মানঞ্চ পরিচিনুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယမ် ဤၑွရာတ် ဇာတား, ဤၑွရံ ယော ဇာနာတိ သော'သ္မဒွါကျာနိ ဂၖဟ္လာတိ ယၑ္စေၑွရာတ် ဇာတော နဟိ သော'သ္မဒွါကျာနိ န ဂၖဟ္လာတိ; အနေန ဝယံ သတျာတ္မာနံ ဘြာမကာတ္မာနဉ္စ ပရိစိနုမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayam IzvarAt jAtAH, IzvaraM yO jAnAti sO'smadvAkyAni gRhlAti yazcEzvarAt jAtO nahi sO'smadvAkyAni na gRhlAti; anEna vayaM satyAtmAnaM bhrAmakAtmAnanjca paricinumaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:6
33 अन्तरसन्दर्भाः  

pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|


aparañca ētad gr̥hīya mēṣēbhyō bhinnā api mēṣā mama santi tē sakalā ānayitavyāḥ; tē mama śabdaṁ śrōṣyanti tata ēkō vraja ēkō rakṣakō bhaviṣyati|


mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti|


dauvārikastasmai dvāraṁ mōcayati mēṣagaṇaśca tasya vākyaṁ śr̥ṇōti sa nijān mēṣān svasvanāmnāhūya bahiḥ kr̥tvā nayati|


ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|


ētajjagatō lōkāstaṁ grahītuṁ na śaknuvanti yatastē taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yatō hētōḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhyē sthāsyati ca|


kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpē prēṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|


kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān nēṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchrōṣyati tadēva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|


tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gr̥hītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātinō mama kathāṁ śr̥ṇvanti|


yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi|


tadā tē'pr̥cchan tava tātaḥ kutra? tatō yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|


tatō yīśustēbhyaḥ kathitavān yūyam adhaḥsthānīyā lōkā aham ūrdvvasthānīyaḥ yūyam ētajjagatsambandhīyā aham ētajjagatsambandhīyō na|


īśvarō nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthē pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pr̥thakkr̥ta āhūtaḥ prēritaśca prabhō ryīśukhrīṣṭasya sēvakō yaḥ paulaḥ


yathā likhitam āstē, ghōranidrālutābhāvaṁ dr̥ṣṭihīnē ca lōcanē| karṇau śrutivihīnau ca pradadau tēbhya īśvaraḥ||


yaḥ kaścid ātmānam īśvarīyādēśavaktāram ātmanāviṣṭaṁ vā manyatē sa yuṣmān prati mayā yad yat likhyatē tatprabhunājñāpitam ītyurarī karōtu|


yad dr̥ṣṭigōcaraṁ tad yuṣmābhi rdr̥śyatāṁ| ahaṁ khrīṣṭasya lōka iti svamanasi yēna vijñāyatē sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tēna budhyatāṁ|


tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;


pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakālē katipayalōkā vahnināṅkitatvāt


yuṣmākaṁ saralabhāvaṁ prabōdhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|


hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


yaḥ prēma na karōti sa īśvaraṁ na jānāti yata īśvaraḥ prēmasvarūpaḥ|


vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|


kintu hē priyatamāḥ, asmākaṁ prabhō ryīśukhrīṣṭasya prēritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्