Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tasmin ēṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karōti yathā sa pavitrō 'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্মিন্ এষা প্ৰত্যাশা যস্য কস্যচিদ্ ভৱতি স স্ৱং তথা পৱিত্ৰং কৰোতি যথা স পৱিত্ৰো ঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্মিন্ এষা প্রত্যাশা যস্য কস্যচিদ্ ভৱতি স স্ৱং তথা পৱিত্রং করোতি যথা স পৱিত্রো ঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသ္မိန် ဧၐာ ပြတျာၑာ ယသျ ကသျစိဒ် ဘဝတိ သ သွံ တထာ ပဝိတြံ ကရောတိ ယထာ သ ပဝိတြော 'သ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasmin ESA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karOti yathA sa pavitrO 'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:3
21 अन्तरसन्दर्भाः  

tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|


ata ēva sa yathā dayālu ryūyamapi tādr̥śā dayālavō bhavata|


tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu|


tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|


apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||


ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān


itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ|


aparañca sarvvaiḥ sārtham ēेkyabhāvaṁ yacca vinā paramēśvarasya darśanaṁ kēnāpi na lapsyatē tat pavitratvaṁ cēṣṭadhvaṁ|


ataēva yasmin anr̥takathanam īśvarasya na sādhyaṁ tādr̥śēnācalēna viṣayadvayēna sammukhastharakṣāsthalasya prāptayē palāyitānām asmākaṁ sudr̥ḍhā sāntvanā jāyatē|


aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|


īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|


yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|


ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


ahaṁ tasmin tiṣṭhāmīti yō gadati tasyēdam ucitaṁ yat khrīṣṭō yādr̥g ācaritavān sō 'pi tādr̥g ācarēt|


sa yādr̥śō 'sti vayamapyētasmin jagati tādr̥śā bhavāma ētasmād vicāradinē 'smābhi ryā pratibhā labhyatē sāsmatsambandhīyasya prēmnaḥ siddhiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्