Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 hē priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे प्रियतमाः, अस्मदन्तःकरणं यद्यस्मान् न दूषयति तर्हि वयम् ईश्वरस्य साक्षात् प्रतिभान्विता भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে প্ৰিযতমাঃ, অস্মদন্তঃকৰণং যদ্যস্মান্ ন দূষযতি তৰ্হি ৱযম্ ঈশ্ৱৰস্য সাক্ষাৎ প্ৰতিভান্ৱিতা ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে প্রিযতমাঃ, অস্মদন্তঃকরণং যদ্যস্মান্ ন দূষযতি তর্হি ৱযম্ ঈশ্ৱরস্য সাক্ষাৎ প্রতিভান্ৱিতা ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ပြိယတမား, အသ္မဒန္တးကရဏံ ယဒျသ္မာန် န ဒူၐယတိ တရှိ ဝယမ် ဤၑွရသျ သာက္ၐာတ် ပြတိဘာနွိတာ ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:21
17 अन्तरसन्दर्भाः  

yadi tava pratyayastiṣṭhati tarhīśvarasya gōcarē svāntarē taṁ gōpaya; yō janaḥ svamatēna svaṁ dōṣiṇaṁ na karōti sa ēva dhanyaḥ|


mayā kimapyaparāddhamityahaṁ na vēdmi kintvētēna mama niraparādhatvaṁ na niścīyatē prabhurēva mama vicārayitāsti|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān|


atō mamābhimatamidaṁ puruṣaiḥ krōdhasandēhau vinā pavitrakarān uttōlya sarvvasmin sthānē prārthanā kriyatāṁ|


atō hētōrasmābhiḥ saralāntaḥkaraṇai rdr̥ḍhaviśvāsaiḥ pāpabōdhāt prakṣālitamanōbhi rnirmmalajalē snātaśarīraiścēśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


ataēva kr̥pāṁ grahītuṁ prayōjanīyōpakārārtham anugrahaṁ prāptuñca vayam utsāhēnānugrahasiṁhāsanasya samīpaṁ yāmaḥ|


ataēva hē priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyatē tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamayē ca tasya sākṣānna trapiṣyāmahē|


hē priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvāditō yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| āditō yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|


hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|


yatō 'smadantaḥkaraṇaṁ yadyasmān dūṣayati tarhyasmadantaḥ karaṇād īśvarō mahān sarvvajñaśca|


sa yādr̥śō 'sti vayamapyētasmin jagati tādr̥śā bhavāma ētasmād vicāradinē 'smābhi ryā pratibhā labhyatē sāsmatsambandhīyasya prēmnaḥ siddhiḥ|


tasyāntikē 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahē tarhi sō 'smākaṁ vākyaṁ śr̥ṇōti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्