Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 yaḥ kaścit svabhrātaraṁ dvēṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantarē nāvatiṣṭhatē tad yūyaṁ jānītha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যঃ কশ্চিৎ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সং নৰঘাতী কিঞ্চানন্তজীৱনং নৰঘাতিনঃ কস্যাপ্যন্তৰে নাৱতিষ্ঠতে তদ্ যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যঃ কশ্চিৎ স্ৱভ্রাতরং দ্ৱেষ্টি সং নরঘাতী কিঞ্চানন্তজীৱনং নরঘাতিনঃ কস্যাপ্যন্তরে নাৱতিষ্ঠতে তদ্ যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယး ကၑ္စိတ် သွဘြာတရံ ဒွေၐ္ဋိ သံ နရဃာတီ ကိဉ္စာနန္တဇီဝနံ နရဃာတိနး ကသျာပျန္တရေ နာဝတိၐ္ဌတေ တဒ် ယူယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yaH kazcit svabhrAtaraM dvESTi saM naraghAtI kinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tad yUyaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:15
19 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|


hērōdiyā tasmai yōhanē prakupya taṁ hantum aicchat kintu na śaktā,


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|


yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|


dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|


tē mahāyājakānāṁ prācīnalōkānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhōkṣyāmahē dr̥ḍhēnānēna śapathēna baddhvā abhavāma|


tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|


yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ|


kintu svabhrātaraṁ yō dvēṣṭi sa timirē varttatē timirē carati ca timirēṇa ca tasya nayanē 'ndhīkriyētē tasmāt kka yāmīti sa jñātuṁ na śaknōti|


ahaṁ jyōtiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dvēṣṭi sō 'dyāpi tamisrē varttatē|


kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्